________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टका
मूलम्
॥30॥
॥ अथ धादशमाष्टकं ॥ ॥ शुष्कवादो विवादश्च, धर्मवादस्तथा परः ॥ श्वेष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥१॥ असंतमानिना साध, क्रूरचित्तेन च दृढम् ॥ धर्मविष्टेन मूढेन, शुष्कवादस्तपस्विनः॥॥ विजयेऽस्यातिपातादि लाघवं तत्पराजयात् ।। धर्मस्येति शिधाप्येष, तत्वतोऽनर्थवर्धनः ॥ ३॥ लब्धिख्यासर्थिना तु स्या, दुःस्थितनामहात्मना । उलजातिप्रधानो यः, स विवाद इति स्मृतः ॥ ४ ॥ विजयो ह्यत्र सन्नीसा, दुलेजस्तत्ववादिनः॥ तद्नावेऽप्यंतरायादि-दोपोऽदृष्टविघातकृत् ॥ ५ ॥ परलोकप्रधानेन, मध्यस्थेन तु धीमता ॥ स्वशास्त्राततत्वेन, धर्मवाद नदाहृतः ॥ ६॥ विजयेऽस्य फलं धर्म-प्रतिपत्त्यानिदितम् ॥ आत्मनो मोहनाशश्च, नियमात्तत्सरानयात् ॥ ७॥ देशाद्यपेक्ष्या चेह, विहाय गुरुलाघवम् ॥ तीर्थकृझातमालोच्य, वादः कार्यों विपश्चिता ॥ ॥
॥अथ त्रयोदशमाष्टकं ॥ ॥विषया धर्मवादस्य, तत्तत्तंत्रव्यपदया ॥ प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः ॥१॥ पंचैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ॥ अहिंमाससमन्तयं, सागो मैथुनवर्जनम् ॥२॥क खड्वेतानि युज्यंते, मुख्यवृत्त्या क वा नहि॥ तंत्र तत्तंत्रनीव, विचार्य तत्सतो ह्यदः ॥ ३॥ धर्मार्थिनिः प्रमाणादे, लक्षणं न तु युक्तिमत् ॥ प्रयोजनायजावेन, तया चाह महामतिः ॥ ४॥ प्रसिक्षानि प्रमाणानि, व्यवहारश्च तत्कृतः ॥ प्रमागालवणस्योक्ती, ज्ञायते न प्रयोजनम् ॥ ५ ॥ प्रमाणेन विनिश्चिय, तदुच्येत न वा ननु ॥ अलवितात्क यं युक्ता, न्यायतोऽस्यविनिश्चितिः ॥ ६ ॥ मखां चास्यां नन्या किं, नविषयनिश्चिनः ॥ ततएव विनिश्चिय, तस्योक्तिध्याध्यमेव हि ॥ ७॥ तस्माद्ययोदित
N)॥३०॥
For Private and Personal Use Only