________________
Shri Mahavir Jain Aradhana Kendra
युक्ति
प्रण
॥ ३ ॥
www.kobatirth.org
तुः, हेतुस्तु यदि सन् स्याचदा पक्षधमत्वसामानाधिकरण्येन साध्यानुमितिं जनयति एतस्य हेतोर्विनष्टत्वेन पक्षधर्मवाजावात्कथं साध्यानुमितिजनकत्वं न कथमपीयर्थः । अत्र दृष्टांतमुखेन दा दर्शयति । इव यथा धूमेन हेतुभूतेन हुताशनस्य बहेरनुमितिर्जन्यतेऽविनष्टत्वेन पक्षधर्मत्व सामानाधिकरण्यात्, न तथानेन हेतुना क्षणिकत्वाद स्वसाध्यानुमितिर्जनयितुं शक्येसर्थ इति वृत्तार्थः ॥ २ ॥
मूलम् — तत्संत तिर्नैव पदार्थसंततेः, संग्राहिकाद्यकण एव नष्टा ॥
नाग्रह नो युगपटू जवेतां, विरुधनावादिव बालवृद्धते ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
VE
॥ टीका ॥ थ णानंतर विनश्यता प्रमाणेन स्त्रसंततिर्जन्यते, तथा विनश्यदवस्थार्थजनितसंततेः क्षणिकत्वं साध्यत इति चेन्नैतदपि सुंदर मिलाह- तदिति, तत्संततिः प्रमाणसंततिः पदार्थ संततेः कणिकत्वरूपसाध्यग्रहपुरस्कारेण न संग्राहिका सम्यग् ग्राहिका जवति, कुत इति विशेषणधारण हेतुमाह-सा प्रमाणसंततिः किंविशिष्टा क - ग्रक्षण एव, प्रयमक्षण एव, उत्पत्त्यनंतरं यः प्रथमः क्षणस्तस्मिन्नेव क्षणिकत्वात् दयं गते सर्थः । जावार्थस्वयं-विश्यता प्रमाणेन स्वसंत तिर्जन्यते, साऽपि विनश्यती संतसंतर मियं किल बौद्धानां परिपाटिः । तथा च स्वनाशव्यग्रत्वा
माणसंततिरपि तथाऽवस्थापन्नार्थ संततेः कथं ग्राहिका स्थात्, नैवेयर्थः ॥ ननु युगपत्प्रमाण संत तेर्नाशोऽप्यस्तु, पदार्थसंततिग्रहोऽप्यस्तु, को दोष इसत आह-नाशश्च ग्रहश्च नाशग्रहौ, स्वस्य नाशः परस्य ग्रहः, एतौ दौ युगपत् समकालं नो जवेतां । तथाहि प्रमाण संततिर्हि विनश्यती वा पदार्थ संततिग्राहिका विनष्टा वा नाद्यो विनश्ययास्तस्याः स्वनाशव्यग्रत्वेन परकृसकरणाऽसमर्थस्वाद, विनाशकालादधिककालाडलानाच । न दितीयस्तस्या नाशस्या
टीका
॥ ३॥