________________
Shri Mahavir Jain Aradhana Kendra
युक्ति
प्र०
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ मूलम् ॥ काणाद शब्दस्तव चेन्नजोगुणो- नातींदियः स्यात्परिमाणवत्कथं ॥ पिचेर्हि तदाश्रये च व्येऽगृहीते किमु गृह्यतेऽसौ ॥ २२ ॥
दाsai
॥ टीका ॥ अथ शब्दस्य गुणत्वं निषेधयति । काणाद० हे काणाद तब पते चेन्नजोगुणः शब्दोऽस्ति, त इंडियाग्राह्यः कथं न स्यात् परिमाणवत् । अधिकाराद् गगनपरिमाणमिव यथा गगनपरिमाणं तद्गु नादियं तथा शब्दो जवेदिति, तस्मान्न गगनगुणः शब्दः ननु शब्दस्य गगनगुणत्वं मास्तु तथाऽपि कस्यचिद् व्यतरस्य गुणोऽयं जविष्यतीति वैशेषिककदाशां निराकरोति चेत शब्दों गुणस्तर्हि तदाश्रये इव्येऽगृहीतेsaौ कथं गृह्यते, तस्मान्नायं गुणोऽपीति वृत्तार्थः ॥ २२ ॥
॥ मूलम् ॥ -व्यं हि शब्दो गतियुक्तजावाद्, व्याघातकत्वाश्च गुणान्वितत्वात् ॥ अर्थक्रियाकारितया च किंचा- नुद्भूतरूपादिगुणान्वितोऽसौ ॥ २३ ॥
॥ टीका ॥ शब्दस्य गुणत्वं निरस्य स्वमतसिद्धं इव्यत्वं दर्शयति इव्यं दि० ॥ शब्दो इन्यं कुत इयाह – गतियुक्तावाद् गतिमत्यादिसर्यः, गतिर्हि इव्य एव दृष्टा न पुनर्गुणादिषु इव्यत्वे हेतुमाह - व्याघातकवात् यद् व्याघातकं तद् इव्यमेव दृष्टं यथा कुड्यादि, गुणादीनां व्याघातकत्वाऽसंजवात् दृश्यते च तीव्रशब्दे मेंदशब्दानां व्याघातकरणमिति । पुनईव्यले हेत्वंतरमाह - गुणास्त्रितत्वात् गुणाः संख्यादयस्तैरन्वितत्वाद । एको दौत्रयो वा शब्दा मया श्रुता इत्यवातिप्रतीतेर्जायमानत्वात् । अथ पुनस्तस्य इव्यत्वे हेतुमाह - अर्थक्रियाकारि
For Private and Personal Use Only
टीका
॥ १६ ॥