________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
%3D
युक्ति प्रकाशिकाऽपि स्पादियजमैव तवानासते, न चैतमुक्तं, कुत इलाह यतः कारणात् चिल्लक्तिः संक्रमं नाप्नोति कथ- 4 टीका 100 मिति चेतृणु, संक्रमस्ताचम्मूर्तधर्मश्विठक्तरमूर्तधर्मस्वात् संक्रमो नोत्पद्यत इति वृत्तार्थः ॥ १५ ॥ ॥ मूलम् ॥ तस्या अथो संनवनेऽपि बुद्धि-जमत्वतो न क्रियते सचेतना ॥
सचेतनस्यापि नरस्य संक्रमात्, यद्दर्पणो नैव नवेत् सचेतनः ॥१५॥ ॥ टीका ॥ तस्या0 अथ तुष्यतु उर्जन इति न्यायात्तव संतोषायैवमुच्यते, अथो अयानंतरं तस्याश्चिबक्तिसंक्रांतेः कथंचित् संजवनेऽपि संजवेऽपि जमा सती बुदिः, सचेतना नैव क्रियते, कुत इसाद-यत्कारणात् सचेतनस्यापि नरस्य दर्पणे संक्रमातू दर्पणः सचेतनो न स्यात, दर्पणस्य सचेतनाऽचेतनसंक्रमावसरे तुल्यत्वादिति वृतार्थः ॥ १५॥ ॥ मूलम्-यदि स्तः प्रकृतेरेव, बंधमादौ तदा ध्रुवम् ॥
वंध्याजस्येव जीवस्या, ऽवस्तुत्वं न नवेत्कथं ॥ १६ ॥ ॥टीका ||-यदिस्त जी सांख्य यदि प्रकृतेरेव बंधमोदौ स्तः, तदा ध्रुवं निश्चितं वंध्याजस्येव वंध्यासुतस्येव जीवस्यात्मनोऽवस्तुत्वं कथं न नवेदपि तु नवेदियर्थः, कथमिति चेतृणु, ययाहि बंध्यामुतस्यार्य क्रियाकारित्वाऽजावात् अवस्तुत्वं, तथा जोवस्याऽर्थक्रियाकारित्वाऽजावादवस्तुत्वं, तथाहि-जीवस्यार्थक्रिया बंधो मोक्तश्च, तो च तस्य तव मते न स्त इति वंध्यासुनसदृश आत्मा स्यादिति वृत्तार्थः ॥ १६ ॥
For Private and Personal Use Only