________________
Shri Mahavir Jain Aradhana Kendra
युक्ति
म०
119 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्नमंजनादिकमर्थं कथं न गृहणातीर्थः यद्यत्प्राप्यकारि दृष्टं तदसा सन्नार्थग्राहकमपि । यथा शब्दादेः श्रोत्रादि, तया च नलेख:- यदि चक्रु प्राप्यकारि स्य तदायासन्नार्थग्राहकमपि स्यादिति तक्कोंपजीवितप्रयोगोऽपि, यया च प्राप्यकारि प्रसासन्नार्थऽग्राहकत्वात् यन्नैवं तन्नैवं यथा स्पर्शनं, ध्यथ तुष्यतु दुर्जन इति न्यायात्तावत्तवांगीकृतं चक्रुःप्राप्यकारित्वमप्यंगी क्रियते, यदि विकल्पसहं स्यात् । तथाहि - तथाविधं प्राप्यकारित्वं किमु कथं तेअर्थेषु गला गृह्णाति अथवा तेऽर्या अत्रदेशे चकुः प्रदेशे घ्यायांतीति विकल्पव्यमिति वृत्तार्थः ॥ 9 ॥
॥ मूलम् ॥ - द्विधाप्ययुक्तं हि गतस्य तस्य, वह्नयादिकार्थेषु कथं न दाहः ॥ नूनूधराद्यर्थसमागमेऽपि, नाबादनं स्यात्किमु तस्य चक्षुषः ॥ ८ ॥
॥ टीका ॥ - विकल्पक्ष्य मध्यान्यतर विकल्पांगी कारेणाऽददतां यौगस्य दर्शयति, दिधाप्य दिधापि नजयथापि प्रयुक्तं स्यान्नतु युक्तिमत्वं स्यात्तत्कथमिति तावत् प्रथमप दोषं दर्शयति यदि हि चक्षुस्तेषु गत्वा गृह्णाति तदा तस्य चक्रुषो वचादिकार्थेषु गतस्य दाहो दहनं कथं न स्यात्, यथार्थाश्चक्रुः प्रदेशे समस्यांतीति द्वितीयविकल्पं दूषयति, भूः पृथ्वी । भूधराः पर्वतास्तेषां चक्रुः प्रदेशे समागमे नूभूधराद्यर्था यदि चक्रुः प्रदेशे समायांति तदा किंस्यादिसत आह-तस्य चक्रुष आछादनं प्रावरणं किमु न स्याद, ते ह्यागताश्चक्रुराछादयंति, तथा च लाजमिडतो मूल तिस्तवायातीति वृत्तार्थः ॥ ८ ॥
॥ मूलम् ॥ न तैजसत्वादथ तस्य दाहो । वह्न्यादिना चेदिति नैवमेतत् ॥
For Private and Personal Use Only
टीका
|| 9 ||