________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलम
अष्टक० पर घिश्चैवा, परिणामस्तथैव च ॥ प्रसाख्यानस्य विघ्नास्तु, वीर्यानावस्तथापरः॥॥ लक्ष्याद्यपेक्षयात, दलव्याना
मपि क्वचित् ॥ श्रूयते न च तकिचि, दिसपेक्षात्र निंदिता ॥ ३ ॥ यथैवाविधिना लोके, न विद्याग्रहणादि यत् ॥
विपर्ययफलत्वेन, तथेदमपिजाव्यताम् ॥ ४॥ अक्षयोपशमात्याग, परिणामे तथा सति ॥ जिनाशनक्तिसंवेग, वै॥ ५॥ कल्यादेतदप्यसत् ॥५॥ उदयवीयविरहा, क्लिष्टकर्मोदयेन यत् ॥ बाध्यते तदपि इच्य-प्रसाख्यानं प्रकीर्तितम्
॥६॥ एतविपर्ययादनाव, प्रयाख्यानं जिनोदितम् ॥ सम्यक्चारित्ररूपत्वान, नियमान्मुक्तिसाधनम् ॥ ७॥ निनोक्तमितिसक्त्या , ग्रहणे इयतोऽप्यदः ॥ बाध्यमानं नवेनाव-प्रसाख्यानस्य कारणम् ॥ ७ ॥
॥अथ नवमाष्टकं ॥ ॥ विषयपतिजासं चा- स्मपरिणतिमत्तथा ॥ तत्वसंवेदनं चैत्र, ज्ञानमाहुमहर्षयः ॥ १॥ विपकंटकरत्नादौ, बालादिप्रतिनासवत् ॥ विषयप्रतिनासं स्यात, तइयत्वाद्यवेदकम् ॥ २ ॥ निरपेक्ष्प्रवृत्त्यादि, लिंगमेतदुदाहृतम् ॥ अझानावरणापायं, महापायनिबंधनम् ॥ ३ ॥ पातादिपरतंत्रस्य, तदोषादावसंशयम् ॥ अनाद्याप्तियुक्तं चा, त्मपरिपातिमन्मतम् ॥ ४ ॥ तथाविधप्रवृत्त्यादि, व्यंग्यं सदनुबंधि च ॥ कानावरण हामोत्थं, पायो वैराग्यकारणम् ॥५॥ स्वस्थवृत्तेः प्रशांतस्य, त इयत्वादिनिश्चयम् ॥ तत्वसंवेदनं सम्यक्, यथाशक्ति फलप्रदम् ॥६॥ न्याय्यादौ शुस्या
दि, गम्यमेतत्पकोर्तितम् ॥ सद्दानावरणापायं, महोदयनिबंधनम् ॥१॥ एतस्मिन्सततं यत्नः, कुग्रहसागतो नृशम् ॥ Mमार्गश्रक्षादिनावेन, कार्य आगमतत्परैः ॥ ७ ॥
॥ अथ दशमाष्टकं ॥
Syn
॥
For Private and Personal Use Only