________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टीका
स्मनः कथं गतिवति, यद्यात्मनः सक्रियत्वं नेष्यते तर्हि तस्य परलोकगतिर्वा न स्यात्, तथा च तव नास्तिकादण्याधिक्यं, नास्तिकेन हि तस्य परलोकगतिर्न स्वीक्रियते, देशांतरगतिस्त्वध्यवसिज्ञ स्वीक्रियते एव, वं तु तामपि निषे. धयसीयर्थः । तस्मादात्मनः सक्रियत्वादिति हेतोरस्यात्मनो विनुत्वं वायोरिव न स्यात् । तथा च प्रयोगः-आत्मा नविनुः सक्रियत्वायवदिति वृत्तार्थः ॥ २६ ॥ ॥ मूलम् ॥-जोवेऽत्र मध्यं परिमाणमस्त्य-विनुत्वतः कुंन श्वावदातं ॥
पर्यायनाशादथ पिंझनावानानित्यता नापि च नित्यतास्मिन् ॥२॥ ॥ टीका ॥ अथ विभुत्वे सिझे सति मध्यमपरिमाणाधिकरणत्वमात्मनो दर्शयति, जीवेऽत्र०, अत्र जीवेऽस्मिनात्मनि अस्मिन्नित्युक्ते केवलिसमुद्घातावस्थापन्नात्मनिरासः, मध्य विभुत्वाणुत्व विकलं परिमाणमस्तीति साध्यवत्पदनिर्देशः, कुत इसाह-अविभुत्वतः कुंजश्व घटइव, यथा कुने घटे विभुत्वाऽजावान्मध्यपरिमाणमस्तीति जावः, अवदातं स्पष्टं यथा स्यात्तया, ननु तस्मिनात्मनि किं निसतोच्यते, नताऽनियतेसाशंक्याह, पर्याय०, पर्यायाणामात्मसंबंधिनां देवनारकतिर्यक्त्वादीनां नाशाद् ध्वंसान नियता, मिनावात् व्यतः सत्वेन, ध्वंसाऽप्रतियोगित्वानानिखताऽपि, तस्मादात्मनि निसाऽनियता चात्राऽज्युपगंतव्या, तथा च न कश्चिद्दोषः, इति वृत्तार्थः॥३१॥ ॥ मूलम् ॥ इति स्कुरघाचकधर्मसागर-क्रमाब्जशृंगः कविपद्मसागरः॥
__ युक्तिप्रकाशं स्वपरोपकार । कर्तुं चकारार्हतशासनस्थः ॥ श्॥
N
॥
For Private and Personal Use Only