________________
Shri Mahavir Jain Aradhana Kendra
युक्ति
प्र०
॥ १ ॥
TESESEBE
www.kobatirth.org
॥ श्रीजिनाय नमः ॥
अथ श्रीयुक्तिप्रकाश विवरणं प्रारभ्यते ॥
( कर्त्ता - श्री पद्मसागरगणी )
|| मूलम् ॥ -- प्रणत्य व्यक्तनक्त्या श्री - वर्धमानक्रमांबुजं ॥
आत्मार्थं तन्यते युक्ति- प्रकाशो जैनमंमनं ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
।। टीका । —प्रणम्य श्रीमहावीरं, नम्राखंमलमलं ॥ कुर्वे युक्तिप्रकाशस्य, स्वोपज्ञां वृत्तिमादराव ॥ १ ॥ प्रणसेति ॥ श्रवमानः श्रीमहावीरनामाऽस्यामवसर्पिण्यामं तिमजिनस्तस्य क्रमांबुजं पादपद्मं प्रणय नत्वा युक्तिप्रकाशनामा ग्रंथो मया तन्यत इति तावदन्त्रयः, तत्र व्यक्तजक्त्येति करणपदं वीरमणामविशेषणं तथा च व्यक्तनक्त्यन्वितप्रणामस्य बलवन्मंगलभूतत्वेन मत्यूव्यू होपशमनार्थमादावुपन्यासः, ननु बहूनां युक्तिप्रकाशकशास्त्राणां विद्यमानत्वेन किं युक्तिमकाशविस्तरकरणादरेणेसत याह- आत्मार्थ स्वार्थ, पूर्वाज्यस्तान्येव शास्त्राएयेतत्करणादरे विशेषात् स्मारितानि संति, स्वसंस्कारोोपलक्षणं स्वार्थ साधयेयुरियर्थः नन्वेतवस्त्रेऽध्ययनांऽगीकाराज्यां केऽधिकारिण इसाइ – किंभूतो युक्तिप्रकाशः, जैनममनं, जिनशासनानुयायियुक्तीनामेवात्र प्रतिपादितत्वेन जैनाना
For Private and Personal Use Only
रुरु
टीका
॥ १ ॥