Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बदीपतेजःपरमाणवोऽमी, आसादयंत्येव तमोऽणुनावं ॥२०॥ ॥टीका ॥-अथार्थस्य सर्वथानिसनां निराकरोति, न सर्व० हे वैशेषिक प्रदीपादिकस्यार्थस्य सर्वथानिसतया नाशो न स्यात, कुन इसाह परमाणुनाशान्, यदि प्रदीपस्य सर्वयाऽनियतया सर्वथा नाशोंऽगोवियते, तदा तदारंजकपरमाणूनामपि नाशः स्यात्. एनच्च तवाप्यनिष्टं, ननु पूर्व दृश्यमाणदीपाऽदर्शने को हेतुरित्सत पाह-तदिति स चासो दोपश्च तहापस्तस्मिन् ये तेजःसंबंधिपरमाणः अमी इनिजयसम्मताः तमारूपतया परिणताह. इते, न पूर्वदृश्यमाणप्रदोषा दश्यत इति तदर्शनऽयमेव हेतुरिति वृत्तार्थः ॥ ३०॥ VEREEZETT VEZET ॥ मूलम् ।।-व्यं तमो यद् घटवत् स्वतंत्र-तया प्रतोतेरथरूपवत्त्वात् ।। नाऽनावरूपं प्रतियोगिनोऽपि, तथा स्वरूपं किल केन वार्यं ॥१॥ ॥ टोका ।। - ननु तमसोऽनावरूत्वेन कथं परमाणुजन्यत्व मिसन आइ इव्यंना हे वैशषिक तमो ऽव्यं कुन इसाह-स्वतंत्रतया प्रतीते, यत् स्वातंत्र्येण परनिरपेक्षतया प्रतीयते तद् इव्य, घट वनि । अति नीयत्वर्थे रूपवयात्तव्यं घटवदिति । अथाऽन्नावरूपत्वे दोपमाह तमो नाऽनावरूप, कुन इसाह-अतियोगीति, तमसोडजावरूपत्वे प्रतियोग। तावदासोको वक्ष्यते जबता, अस्मानिस्तु वक्ष्यते तमएव प्रतियोगी, तस्याऽन्नावस्तु आलोक इति, तथा च जवता पोच्यमानमतियोगिनोऽपि तथा स्वरूपं केन वार्य, म नापीयर्थः, इति तमसो व्यत्वात्परमाणुजन्यसमिति मायः॥१॥ ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46