Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra युक्ति प्र० 11 22 11 SEBEBE 24364 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मूलम् ॥ न स्तवेदात्मनो बंध-मोहौ तर्हि कथं त्वया ॥ भोगीति मन्यते बधं, प्रकृत्या जोगमस्ति यत् ॥ १७ ॥ || टीका ॥ - नस्तश्चे० चेद् बंधमोक्षौ प्रानो न स्तस्तर्हि आत्मा जोगीति स्वया कथं मन्यते, जोगो हि शुजाथुकर्मबंधजनितः, स चास्य नास्तीति न जोगित्वव्यपदेशो युक्तः, तथा च प्रकृतेरेव त्वया जोगित्वं वाच्यं, कुत इत्याह-यत्कारणात् जोग्यं कर्म प्रकृसेव बर्फ, नान्येनेति वृत्तार्थः ॥ १७ ॥ ॥ मूलम् - स्वयं च विहितं कृत्यं, स्वयं जोक्तव्यमेव नोः ॥ लोकेऽपि प्रोगस्तस्करादिषु ॥ १८ ॥ ॥ टीका ॥ -- अथ मंत्रिणेवान्येन कृतं राज्ञे वान्येन भुज्यमानमपि दृश्यत इति मंत्रिस्थानीयप्रकृत्या बंध्यामना जुज्यमानमस्तीत यह स्वयंच०, जो सांख्य स्वयं विहितं कृतं स्वयमेव जोक्तव्यं, नाऽपरेण हि यतः कारणाल्लोकेऽपि तदूजोगः स्वयंकृतजोगः स्वस्यैव तस्करादिषु दृश्यते, येनैव हि तरकरेण चौर्य कृतं, तस्यैव तस्करस्य शूलारोपणादि क्रियमाणमस्ति नापरस्येति, मंत्रिदृष्टांतस्त्वत्रासस्य एवेति न हि सर्वमपि मंत्रिणा कृतं राजा जुनक्ति, यच किंचिद भुनक्ति तत्तु तेन मंत्रिणा करणजूतेन निर्मितत्वात्, तथा चास्मन्मतमेव सुस्थं, करणजूतैः कजिः कृतं जीवो भुनक्तीति वृत्तार्थः ॥ १८ ॥ ॥ मूलम् - एकांत नित्यं गगनादिवस्तु, स्वभावभेदात्किमु कार्यकारि ॥ For Private and Personal Use Only टीका ॥ १३ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46