Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका ॥१४॥ REET खन्नावनेदस्तु म तत्र चेदू नवेदू-लवेत्तदा तजनितार्थसंकरः ॥ १५॥ टीका ॥ अथ सांख्यमतं निरस्य वैशेषिकमतं निराकरोति । एकांत अहो वैशेषिक गगनादि गगनकाल. दिगात्मादिक वस्तु एकांतनिसं सन् स्वजावजेदाद् जिनस्वनायकत्वाकार्यकारि किमु कथं नवति, न कथमपीति, जागर्थस्वयं-यदि गगनादि वस्तु निसं तदा कथं स्वन्नावलेदः संजवति, अपच्यताऽनुत्पन्न स्थिरैकस्वनावं हि निसं, गगनादिकं हि येनैव स्वजावन तव मते प्रथमं शब्दादिकं जनयति, न तेनैव स्वजावेन वितीयं शब्दादिकं जनयति, एवमात्मादिना सुखःखादिजननेऽप्यवसेयं, न हि येनैव स्वनावनात्मा सुखं जनयति तेनैव स्वजावेन ःखमपीति, तथा च स्वजावनेदात स्वनाववतोऽपि नेद इति, ननु स्वनावनेदो मास्तु, एक स्वजावेनैव गगनादिवस्तुकार्यकारिविष्यतीसाशंक्याह-चद्यदि तत्र गगनादिवस्तुनि कार्यजननाऽवसरे स्वजावलेदो न नवेचदा तदिति गगनादिना क्रमेण जनितानां संकरः स्यात्, कथमिति चेतृणु, येनैव स्वजावेन प्रथमं शब्दं जनयति गगर्न, तेनैव स्वलावेन दितीयतृतीयचतुर्थशब्दान् जनयति, समवायिकारण स्त्र नावनेदात्तदुलकार्यस्याप्यनेद एकस्वजावजन्यत्वात् । न कस्वजावेन मृदा जानते एकस्मिन्नेव घटे नेद उपलज्यते, दितीयघटे तु स्वजावनेदेन मृदा जनितत्वानज्यतेऽपिलेदः एवं चात्माऽपि एकस्वजावत्वात् येनैव स्वजावन सुखं जनयति तेनैव स्व नावेन पुःखमपि, तथा चैकस्वलावत्वात् सुखःखमांकय स्यात्तथा च महती जवतो हानिलोकव्यवहारलोपात्, एवं कालादिष्वपि नेयमिति, तम्मान तद् गगनादि एकांतनिसं स्यादिति वृत्तार्थः॥१॥ ॥ मूलम्-न सर्वश्रानित्यतया प्रदीपा-दिकस्य नाशः परमाणुनाशात् ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46