Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यक
का
१
॥
कारुणिक श्चत्तदा स्ववशत्वे सति कारुणिकः सन् कथं न समग्रं लोकं मुखिनं करोति, कारुणिकत्व विशिष्टस्ववशत्ववतस्तथास्वजावत्वादिनि वृत्तार्थः ॥ १५॥ ॥ मूलम् ।। चेत्सर्वगत्वं हि हरस्य मन्यसे-ऽविज्ञान विज्ञानविनक्त आत्मा ॥
मान्यस्तदीयोऽथ समग्रगत्वे, ज्ञानस्य तत्त्वं विजहाति तत्पुनः ॥ १३ ॥ ॥ टीका ॥-अथ हरस्य विभुत्वं निषिध्यते, चेतन हरस्य शंजोश्चेत्त्वं सर्वगत्वं विभुत्वं मन्यसे तदा तदीय आत्मा ईश्वरात्मा अविज्ञान विज्ञान विजक्तो मान्यः, जावार्थस्त्वयं-यदीश्वरो व्यापकस्तदा तद्गतं ज्ञानं व्यापकमव्यापकं वा, चेव्यापकं तर्हि तितिबाधः, चेदव्यापकं तदैकस्मिन्नीश्वरात्मखंझे ज्ञान, अपरस्मिन्नात्मखमेऽज्ञानं, तथा चाऽविज्ञान विज्ञानाच्या विजक्त आत्मा सदीय इति । अथेश्वरस्य व्यापकत्वेन तद्गतं ज्ञानमपि व्यापकमेव अमः, अस्मतसिझतं वयमेव वियो न जवंत इति चेत्तर्हि ईश्वरझानमझानमेव स्यात्, तथा च प्रयोगः-श्वरझानम झान व्यापकत्वाद, यदेवं तदेवं, यथा गगनमितीश्वरस्य सर्वगत्वनिरास इति वृत्तार्थः ॥१३॥ ॥ मूलम् ॥-चिचक्तिसंक्रांतिवशेन बुद्धि-र्जमापि सांख्यस्य तवाऽजमैव ।।
आनासते यन्न च युक्तमेत-चिचक्तिराप्नोति न संक्रमं यतः ॥ १४ ॥ टीका॥-अथ सांख्यमतं निराकरोति, चिडक्ति अहो पुरुष सांख्य तब मते जमापि बुझिश्चिक्तिसंक्रांतिवशेनाजमैवानासते, अयमर्थः-अधिनमत्वेन न स्वपरणकाशिकास्ति, यदा तस्यां पिछले संक्रमाच्यासदा
For Private and Personal Use Only
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46