Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति टीका मा A ॥टीका ||-अय सुगतमतमपाकृस नैयायिकमतमपाकरोति, न सैनि० चेस्याप्यविधाप्य मतैनल अग्रगकाव्यगतं योगपदमध्याहृयात्र व्याख्येयं ॥ हेयोग त्वया प्रमाणत्वेन कल्पितोऽपि संनिकर्षः प्रमाणं न वेत, कुतइति हेतुमाह ॥ प्रमाकृतौ प्रमाजनने तदिति तस्य संनिकर्षस्य व्यन्निचारदर्शनात, लावार्थस्त्वयं-प्रमासाधकतमं प्र. माणमिति प्रमाणलक्षणं त्वया अच्युपगतं, यद्यस्मिन् सति नवसेवाऽसति च न तत्तस्य साधकतमं, क्वचित्सत्यपि संनिकर्षे प्रमाया अनुत्पादात् । क्वचिदससपि प्रमोत्पत्तरिसत्रान्वयव्यतिरेकाच्या व्यन्निचारदर्शनात् । तथाहि-गगनस्य विभुत्वेन सकलमूर्त्तव्यसंयोगित्वं विभुत्वमिति वचनाद् गगनचक्रुषोघंटचक्षुषोरिव संनिकर्षण घटविषयकप्रमाया अजननात, न च तत्र योग्यताया अजावान संनिकर्षस्तत्पमा जनयतीति वाच्य । योग्यतांगीकारे किमंतर्गमुना संनिकर्षण योग्यता हि प्रतिबंधकाऽन्नावः, स च स्वावरणक्षयोपशमरूपं नावेंडियमेव, तथा चास्मस्कदापंजरप्रवेशः, विशेषाज्ञानाविशेष्यप्रमायां जायमानायां कचिदसपि संनिकर्षे प्रमोत्पत्ते रिति स्थितमेतन्न संनिकर्षः प्रमाणमिति । अथ ग्रामो नास्ति कुतः सीमेति न्यायात् । घटाद्यर्थैः संनिकर्ष एव न संजवति, तस्य प्रमाणाऽप्रमाणत्वविचारस्तु दूरेस्त्विति दर्शयति-अप्राप्येति अप्राप्यकारि यदंबकं चक्रुस्तस्य घटादिनार्थेन संनिकर्षः कयं जवन कथमपीयर्थः । यदि चक्रुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या संनिकर्षः सजवतीति लावार्थ इति वृत्तार्थः ॥ ६ ॥ ॥ मूलम्चे त्प्राप्यकार्यंबकमस्ति यौगा, त्यासनम हि कथं न पश्यति ॥ तथाविधं सत्किमु तेषु गत्वा, गृह्णाति वा यांत्यय तेऽत्र देशे ॥ ७॥ ___॥टीका ॥ अथ चक्षुःप्राप्यकारित्वं निरस्यति । चेत्माप्पा चेदंबकं चक्षुः प्राप्यकारि हे यौन अस्ति, तदा ॥ ६ ॥ For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46