Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

View full book text
Previous | Next

Page 24
________________ कालचक्रतन्त्रस्य वैशिष्ट्यं वज्रपदसंनिवेशेनापि प्रकटितं भवति / लोकसंवृत्या परमार्थतश्च द्विधा वज्रपदमभिधीयते। तत्र प्रथमं लौकिकसिद्धिदायकम्, अपरं महामुद्राफलसिद्धिदायकं भवति / विदित एव योगियोगिन्यादितन्त्रभेदैः उद्देश-निर्देश-प्रतिनिर्देश-महानिर्देशादिप्रकारेस्तन्त्राणां व्याख्यानभेदः। एतैः सर्वविधैरेव प्रकारभेदैर्वज्रपदमेव प्रकटितं भवति / उक्तं च विमलप्रभायाम् ___'अस्मिन्नादिबुद्धे वज्रपदं प्रकटमुद्देश-निर्देश-प्रतिनिर्देशैर्भगवता प्रकाशितम्, अस्यैव साधनाय महामुद्राभावना धूमादिनिमित्तमार्गः प्रकाशितः" इति / (वि० प्र० उपोद्घाते, पृ० 19) / ___ अयं च वज्रयोगो महामुद्रायोगेन सम्यग् आकलितो भवति / महामुद्रया च सहजं तत्त्वं नितरां निबद्धमास्ते। अत एव सहजमुद्रेति महामुद्राया अपरं नाम / मुदं हर्ष लाति राति वेत्यभिधया सामान्येन कर्ममुद्रा ज्ञानमुद्रा च गृह्यते। महामुद्राया इदं महत्त्वं यत् तत्र फर्ममुद्रा परित्यक्ता ज्ञानमुद्रया च सा रहिता भवति / एतादृशम् आलम्बनम् अधिगत्यैव केवलं प्रज्ञाकरुणयोर्योगाद् अनालम्बनं सहज तत्त्वम् अधिगतं भवति / एतत् सकलं सौख्यपरिपूर्ण सद् अवतिष्ठते / प्रयोगक्रमेण महामुद्रा साधकैरधिगता क्रियते। प्रयोगबुद्धया सा यद्यपि साधकैरुत्पाद्यते, तथापि न उपादानकारणत्वेन किञ्चिद् आध्रियते वा अपनीयते वा। परमाण्वादिकारणसामग्रीभिरतोऽप्यन्विता च न भवति / अत एव सा सर्वाकारा सर्वलक्षणव्यञ्जनानुव्यञ्जनैः समन्विता च सती प्रतिबिम्बनिभा प्रतिसेनोपमा मात्र जायते / प्रतिसेनोपमात्वेनैव इयं स्थितिः बुद्धत्वमधिकरोति / अस्य प्रयोगस्याधिष्ठानं चित्तमेव / तदेव बोध्यावाहकत्वाद् बोधिचित्तमित्युच्यते / अत्रेव प्रज्ञोपायात्मको योगः अनेकैः संवरः रक्षितः काय-वाक-चित्त-ज्ञानैः ऐक्यं भजते / अथ च महामुद्रात्मकं गन्धर्वनगराकारं "एवं"-कारस्वरूपं ज्ञानज्ञेयाभिन्नं अद्वयम अक्षरसुखमनुभूयते / प्रयोगावस्थायां एतस्य एक स्थानं वज्रमणौ अर्करूपे रजसि, द्वितीयं च शशिभूते उष्णोषशुक्रे अधिगन्तुं युज्यते / एतत्सर्वमपि अद्वयं सखजातं अस्मिन्नेव देहे प्रकटं भवति / तदानीम् अयमेव वज्रधरस्य बुद्धस्य देहो भवति / यथा बहिः सूर्यप्रचारेण दण्डपलादिविभागः क्रियते, तथैवाध्यात्मनि प्राणसंचारेण विभागः क्रियते / स च चक्राश्रित एव / अत एव एतत् सकलं कालचक्रशब्देन ख्यापितं भवति / अस्मिश्च देहे कायत्रयं चक्ररूपेण संस्थितम् / एतेषां परिज्ञानमेव महासखचक्रम् / इत्थं यथा बाह्ये सूर्यो द्वादशराशिषु वर्षसंक्रान्तिभेदेन भ्रमति, तथाध्यात्मनि प्राणशक्तिः प्रतिदिनं द्वादशराशिषु द्वादशसंक्रान्तिभेदेन भ्रमति / एवंक्रमेण प्रज्ञोपायात्मकस्य आदि बुद्धस्य स्वदेहे ज्ञानं भवति / अत एव इहैव जन्मनि बुद्धत्वं लभ्यम् / कालचक्रतन्त्र'. योगस्य माहात्म्यं ख्यापयता विमलप्रभायामुक्तम्-"इह त्रैलोक्ये सुरभुजगनृणां मध्ये योगी नास्ति यः समर्थः पूरयितुं चन्द्रादित्यौ स्वदेहे' इति कालचक्रैकवीर एव तथाविधः। कालचक्रस्य गभीरं तत्त्वं महामुद्रासाधनमिति पूर्वमुक्तम् / तदीयं किं हार्दमिति सप्रमाणं प्रकाशयितुं ग्रन्थटोकानुरोधो नितरामपेक्षितः / सम्पूर्णकालचक्रतन्त्रं साक्षात् परम्परया वा अद्वयवादमेव प्रथयति / तद्धि शून्यताकरुणास्वरूपम्, अथ च तस्मिन्नेकस्मिन् ( xvii ) .

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 320