________________
N
Description of the manuscripts :
"
The present text is based upon the following seven mss.; six of which are complete All the seven are in a well preserved state. They are named A, B, C, D, E, F and G.
Ms. A
Source: Muni Jinavijayaji's collection, Rajasthan,
No. 57
Material paper. Folios. 4
Size. 101 x 5 inches
Number of lines 19 lines per page
Number of letters: 50 to 53 per line.
Age: not mentioned, appears to be about three hundred years old.
Author. not mentioned,
Script: Devanagarī
Begins: ॐ नमो वीराय । अथातो वस्तुविज्ञानं रत्नकोशं व्याख्यास्याम |
1
VASTURATNAKOŚA
II
4
सर्वशास्त्रमयं रम्यं सर्वज्ञानप्रकाशकम् । स्वल्पग्रंथं सुवोधार्थ रत्नकोशं तमभ्यसेत् ॥ १ ॥ तत्र शतेन सूत्राणां सग्रहो यथा ॥ तत्रादौ त्रीणि भवनानि etc.
Ends • पंचविधं प्रभुत्वं कुलप्रभुत्वं ज्ञानप्रभुत्वं दानप्रभुत्वं स्थानप्रभुत्वं ॥ १०० ॥
1 Colophon : इति रत्नकोशसूत्रशतव्याख्यानं समाप्तम् ॥
Ms. B
Source. Sri Muktābāi Jñānamandira, Dabhoi. No: ?
Folios: 6
Material paper
Size: 10 x 4.25 inches
Area of writing. 8×3 inches
Number of lines. 15 to 16 lines.
Number of letters. 43 to 45 in each line.
C F
Age: not mentioned, appears to be not later than 16th cent. A. D.'...
Author: not mentioned.
Script: Devanagari,
Begins: अथातो वस्तुविज्ञानं । रत्नकोशं । व्याख्यास्याम ॥
सर्वशास्त्रमयं रम्यं सर्वज्ञानप्रकाशकम् ।
स्वल्पथं सुबोधार्थ रत्नकोशं तमभ्यसेत् ॥
तत्र शतेन सूत्राणां सप्रहो यथा । तत्रादी त्रीणि भुवनानि ॥ etc.
7