________________
सविवरण-वस्तुरत्नकोशः। ६४. चतुर्विधः प्रबोधः।
१ बालसंस्कारप्रबोधः। २ शास्त्रप्रबोधः। ३ प्रज्ञाप्रबोधः । तत्त्वनिश्चयप्रबोधः । इति । ६४) B १ शास्त्रप्रबोधः। २ प्रज्ञाप्रवोधः। ३ तत्त्वनिश्चयप्रबोधः । ६४) C१ शास्त्र अवोध्य। २ प्रज्ञानप्रबोध। ३ तत्त्वप्रवनप्रवोधश्चेति । ६४) D १ वालानां संस्कारप्रवोधः । २ काव्यप्रवोधः। ३ ज्ञानप्रबोधः। ४ तत्त्वनिर्णयप्रवोधः। ___६४) F १ वालसंयमनं । २ वालसंस्कारप्रवोधः। ३ शास्त्रप्रवोधः। ४ प्रज्ञाप्रबोधः। ५ तत्वनिश्चयप्रबोधः।।
६४) F १ तालसंस्कारप्रवोध। २ शास्त्रप्रवोध । ३ प्रज्ञाप्रबोध। ४ वचन निश्चयप्रवोध।
६५. चतुर्विधा बुद्धिः।
१ खभावजाता । ४ पारिणामिकी । इति ।
२ श्रुतोत्पादिता ।
३ कर्मजाता ।
६५) C१ स्वभावजा। २ उत्पादिता। ३ परिणामकी। ४ कर्मजाश्चेति । ६५) D१ उत्पत्तिकी। २ वैनयिकी। ३कार्मजा।.४ पारिणामिकी चेति। ६५) १ स्वभावजा। २ उत्पादिका। ३ परिणामिका। ४ कर्मजा चेति । ६५) F १ स्वभावजा। २ श्रुतोत्पन्ना। ३ उत्पातिकी। ४ परिणामकी चेति ।
६६. अष्टौं बुद्धिगुणाः।
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।
६६) १ सुश्रूषा। २श्रवणं । ३.ग्रहणं। ४ दर्शनं। ५धारणं। ६अर्थविज्ञानं । ७ धर्मविज्ञानं । तत्त्वविज्ञानं।
६६) D १ स्वरूपग्रहणं। २ ग्रहण। ३ धारणं। ४ विज्ञानं। ५ऊहनं । ६ अपोहनं। ७ तत्त्वज्ञानं चेति ।
६६) E १ शुश्रूषा। २ श्रवणं । ३ ग्रहणं । ४ धारणं । ५ऊह। ६ अपोह । ७ विज्ञानं । ८ तत्त्वज्ञानं चेति।
६६) F१शुश्रूषा। २ श्रवणं । ३ ग्रहणं । ४ धारणं। ५ऊह। ६अपोह । ७ अर्थविज्ञानं। ८ वचनज्ञानं चेति। . ___ 1 C चतुर्विध आयोध्य ।। E चतुर्विधः योधः।. 2 G तत्त्वधान ।।