________________
M
सविवरण-वस्तुरत्नकोशः। ९१. देशविधः सङ्ग्रहः।
ज्ञाने पात्रे गुणे शौर्ये पत्नीयोगे बले जये। धर्मे मित्रे श्रुते यज्ञे दशधा गुणसङ्ग्रहः ॥
९१) A ज्ञाने पात्रे गुणे शौरे पत्नीयोगे बले धर्मे जये गुणेषु श्रुतसंग्रहः॥ ९१) B ज्ञाने पात्रे गुणे सौरे पत्नीयोगे बाल धर्मे जये गुणेषु श्रुतसंग्रहः॥ ९१) Cशाने पात्रे च विके च पक्ष्यायोगे बले जये लक्षित। ९१) E१ शानपात्र । २ मित्रपात्र ।। ३ शौर्यपात्र । ४ नियोग। ५.बल । ६प्रवीण । ७ यश। ८,धर्म । गुणसंग्रहः।
९१) F शाने पात्रे च मित्रे च पत्नीयोगे बले जये । धर्मे गुणे श्रुते चैव संग्रहः सप्तधा मतः॥ ९१) G शाने पात्रे गुणे शौरे पत्नीयोगे वले धर्मे जये गुणेषु श्रुतसंग्रहः ॥
. ९२. दशविधो जयः।
ज्ञानासनप्रतापैश्च सङ्ग्रामैश्च सुहजनैः । निद्राहारोदयैश्चेति राज्ञां दशविधो जयः॥ ९२) A G शानासनं प्रतापैर्वा संग्रामैश्च सुहजनैः।
निद्राहारोद्याञ्चेति राक्षां दशविधो जयः॥ ९२) B ज्ञानासनं प्रतापैर्वा संग्रामै स्वसुहजनैः।।
. निद्राहारै दयाश्चेति राशा दशषिधो जयः॥ ९२) C १ शान । २ सैन्य । ३ प्रताप । ४ काम। ५ संग्राम । ६ ऐश्वर्य । ७ सुक्रत। ८ मित्र । ९ सत्व।
९२) : १ मित्र । २ पात्र। ३ नियोग। ४ वासना। ५सुहृद । ६ प्रताप । ७ऐश्वर्य । ८ संग्राम । ९ वाक । १० परिश्रमी । ११ निद्रा । १२ आहार ।। १३ इंद्रिय । .९२) F ज्ञानाशनप्रतापेऽर्वाक् संग्रामैह्यमुष्टुजनैः।
निद्राहारेन्द्रिये चेति राज्ञां दशविधो'जयः॥ - - । ।
९३. पञ्चविधः परिच्छेदः। १ अलक्षितं । २ लक्षितं । ३ मानसिकं । ४ वाचिकं । ५ कार्मिकं ।
चेति ।
९३) A B C D G give no Vivarana. ''
९३) E १ अलक्षित । २ लक्षित । ३ मानसिक । ४ वाचिक । ५ कर्मण। १९३) F १ अलिषित । २ लिखित । ३ मानसिक । ४ वाचिक । ५ कर्मणा चेति ।
1 F सप्तविधः संग्रहः।