________________
। सविवरण-वस्तुरनकोशः। ७२) D.१ अभ्यासः। २ विद्या। ३रीति। ४ गीति। ५वृत्तिः। ६काव्यं । ७ अलंकारः। ८वांचना । ९प्रबोधः। १० गुणः। ११ दोषः। १२ रसः।, १३ भावः। १४ अभिधानं। १५ जातिः। चेति ।
७२) E१ समय। २ प्रतिभाषा। ३ अभ्यास। ४ जाति। ५ गीत(ति)। ६रीति। ७ वृत्तवाच्य। ८ वाचक। ९छंद'। '१० अलंकार। ११ गुण । १२ दोष । १३ रस। १४ भाव। १५ अभिनय। १६ विद्या।
७२) F १ समय । २ प्रतिभा। ३ अभ्यास। ४ विद्या। ५ जाति । ६ गीति । ७ रीति। ८वृत्ति । ९ वाच्य। १० वाचक। ११ छंदस्। १२ अलंकार । १३ गुण । १४ दोष। १५ रस। १६ अभिनयश्चेति ।
७२) G १'समय । २ प्रतिभा। ३ अभ्यास । ४ विद्या। ५ जाति । ६ गीति । ७ रीति। ८वृत्ति। ९ वात्सल्य । १० वाचक। ११ छन्द। १२ अलंकार । १३ गुणदोष। १४ रस। १५ भाव। १६ अभिनय ।
७३. 'दशविधं वक्तृत्वम् ।
१ परिभावितं । २ सत्यं । . ३ मधुरं । ४ सार्थकं । ५ परिस्फुटं। ६ परिमितं । ७ मनोहरं। ८ विचित्रं । ९ प्रसन्नं। १० भावानुगतं । इति । JHEEF give no vivarana. !
७३) D १ मधुरं । २ साध()कं । ३ परिस्फुट । ४ सुमनोहरं । ५ परिमित्र(?त)। ६ चित्रं । ७ प्रसन्नं। ८ भावानुगतं ।
७४. षड्डिधं भाषालक्षणम् ।. .
१ संस्कृतं । २ प्राकृतं। ३ अपभ्रंशं। ४ पैशाचं ५ मागधं। ६ सौरसेनं । इति । . mimimmimuminium
७४) A B G १ संस्कृतं । २ प्राकृतं । ३ अपभ्रंशं । ४ पैशाचिकं । ५ मागधं ।। ६सौरसेनं ।'
.७४).८ १संस्कृतं । '२ प्राकृतं ।. ३ अपभ्रशं। ४ पैशाचिकं। ५मागधं। ६सौरसेनं ।। -
७४) D १ संस्कृतं । २ प्राकृतं। ३ अपभ्रंशं। ४ पैशाचकं। ५मागधं ।' ६ सौरसेनं।
.७४) : १. संस्कृत। .. २ प्राकृत! , ३ अपभ्रंश। ४ पैशाच। ५मागध। ६सूरसेन।
1A B सार्धक।