________________
सविवरण-वस्तुरतकोशः। ८४. चतुर्विंशतिविधं विचारकत्वम् ।
१ विद्या। २ विज्ञानं । ३ विनोदः। ४ कला। ५ कवित्वं । ६ वक्तत्वं । ७ गीतं । ८ वाद्यं । ९ नृत्यं । १० देशः। ११ कालः । १२ पात्रं । १३ प्रमेयं । १४ वादः। १५ जयः । १६ रसः । १७ भावः । १८ अभिनयः। १९ धर्मः। २० अर्थः। २१ कामः। २२ मोक्षः। २३ लोकवादः । २४ विचारः । इति ।
८४) A B G १ विद्या। २ विनोद। ३ विज्ञान। ४कला। ५ कवित्व । ६ वक्तत्व। ७ गीत। ८वाद्य। ९ नृत्य। १० देश ।- ११ काल। १२ पात्र। १३ प्रमेय। १४ पर्याय । १५ जय । १६ रस। १७ भाव। '१८ अभिनय । १९ धर्म। २० अर्थ। २१ काम। २२ मोक्ष। २३ लोकवाद । २४ विचारपर्यत ।
८४) १ विद्या। २ विज्ञान । ३ विनोद । ४ कला। ५ कवित्व । ६ वक्तृत्व । ७ गीत। ८नृत्य । ९ देश। १० काल। ११ पात्र । १२ प्रमेय । १३ पर्याय । १४ संवाद। १५ अभिनय। १६ धर्म। १७ अर्थ। १८ काम। १९ मोक्ष । २० लोकपर्यकश्चेति।
८४) E १ विद्या। २ विज्ञान । ३ विनोद । ४ कला। ५ कवित्व। ६ वकृत्व । ७ गीत। ८ नृत्य । ९ वाद्य। १० देश। ११ पात्र । १२ प्रमेय । १३ रस । १४ वाद। १५ अभिनव । १६ धर्म। १७ अर्थ। १८ काम। १९ मोक्ष । २० लोकवादपर्यंतश्चेति ।
४) F१ विद्या। २ विज्ञान । ३ विनोद। ४ कला। ५ कवित्व। ६ वक्तृत्व । ७ गीत । ८नृत्य । ९ वाद्य । १० देश। ११ काल। १२ पात्र। १३ प्रमेय । १४ पर्याय। १५ जय। १६ रसवाद । १७ अभिनय। १८ धर्म। १९ अर्थ । २० काम। २१ मोक्ष। २२ लोक । २३ वाद । २४ विचारपर्यंतश्चेति ।
८५. दशविधं गुरुत्वम् ।
१ वंशे २ ज्ञाने ३ पदे ४ सत्त्वे ५ शौर्ये ६ दाने ७ बले ८ जये। ९ संताने १० खगुणे चेति गुरुत्वं दशधा मतम् ॥
८५) : १ वि(?)शे ज्ञाने पदे शौर्य सत्त्वे दाने वले जये। संताने स्वगुणे चेति ।
८५) F १ वंशे। २ दाने। ३ पदे। शौर्ये । ५देवे । ६ दाने । ७ बले । ८ जये। ८ विजये। ९विज्ञाने । १० स्वगुणे गुरुत्वं दशधा मतम् ।
1 A BG अथ चतुर्विशति । 4 A G सगुणे ।, B सुगुणे ।
2 C चार्वाक 1; F वादलक्षणं । 3 C चारुत्वं ।