________________
सविवरण-वस्तुरनकोशः।
१२ भूषण। १३ अभ्यंतर। १४ अनुवाद । १५ अभेद ।। १६ निर्वाह । १७ निर्णय । १८ विग्रहस्थान। १९ समता। २० जय ।, २१ अजयश्चेति ।।
७६) E१ उत्पत्तिः। २ सभापतिः। ३ सत्यवादी। ४ सभावाद। ५ पक्ष । ६ प्रतिपक्षमाण । ७ प्रमेय । ८ शस्त्रप्रभेद । ९ प्रसन्न । १० प्रत्युत्तर। ११ दूषण । १२ भूषण। १३ उपन्यास। १४ अनुवाद । १५ दशसमिता। १६ निर्णयस्थान । १७ अर्थातर। १८ समता। १९ जय । २० पराजयश्चेति ।
७६) F १ उत्पत्ति। २ समाप्ति। ३ सभावादपक्ष। ४ प्रमाण।' ५ प्रमेय । ६ प्रतिपक्ष। ७ प्रभेद। ८प्रसन्न। ९प्रत्युत्तर। १० दूषण। ११ भषण । १२ उपन्यास। १३ अनुवाद । १४ आदेश। १५ निर्णय । १६ निश्चय । १७ प्रतिपक्ष। १८ निश्चयस्थान। १९ अर्थान्तरसमता । २० जय । २१ पराजयश्चेति ।
७६) G१ उत्पत्ति। २ सभापति। ३ सत्यवादि। ४ प्रतिवादि। ५ पक्ष । ६प्रमाण। ७प्रमेय । । ८प्रमोद । ९प्रश्नं। १० प्रत्युत्तर। ११ दूषण । १२ भूषण। १३ अर्थान्तर। १४ उपन्यास । १५ अनुवाद । १६ आदेश । १७ निर्वाह । १८ निर्णय। १९ निश्चय। २० स्थान। २१ समता। २२ निग्रह । २३ जय। २४ अजय।
७७. षड्विधं दर्शनम् । • १ माहेश्वरं। २ ब्राह्म । ३ साह्वयं । ४ बौद्धं । ५ जैनं । ६ चार्वाकं । इति । ७७) D १ माहेश्वरं। २ ब्राह्म। ३ सांख्यं । ४ जैनं । ५ बौद्धं । ६ चार्वाकं चेति । ७७) E १ माहेश्वरं। २ ब्राह्म। ३ सांख्यं । ४ जैन्यं । ५ बौद्धं । ६ चार्वाकं । ७७) १ माहेशं । . २ ब्राह्म। ३ सांख्यं । ४ बौद्धं । ५ जैन । ६ चार्वाक चेति । ७७) G१ माहेश्वरं। २ ब्रायं । ३ सांख्यं । ४ बौद्धं । ५ जैनं। ६ चार्वाकं ।
७८. अष्टविधं माहेश्वरम् ।
१ नैयायिक। २ वैशेषिकं । ३ शैवं । ४ पाशुपतं । ५ महाव्रतं । ६ कालमुखं । ७ शांभवं । ८ भुक्तिपर्यंतं । इति ।
७८) ABG १ नैयायिक। २ वैशेषिक। ३ शिवधर्म। ४ शैव। ५ कलामुख । ६ पाशुपत । ७ महाव्रत। ८भुतिपर्यंत ।
७८) C१ पाशुपत । २ कालमुख । ३ महावत । ४ शांभवपर्येक । ५शिवधर्म। ६ शैव । ___७८) D१ न्याय। २ विशेपक । ३ शिवधर्म । ४ शौच । ५ पाशुपत । ६ कालमुस ७ महानतिकः।।
७८) । १ न्याय ।२ वैशेषिक । ३ शैव । ४पाशुपत्य । ५कालमुख। ६ महाप्रतिक। ७ शिवधर्म। ८ पर्यंतश्चेति ।
1 A B E F G षट दर्शनानि ।, C षट्विधं दर्शनलक्षणं । 2 C इष्टविधं माहेश्वरं ।