________________
सविवरण- वस्तुरत्तकोशः ।
४६) D १ द्वारदेशशायिनी । २ पश्चात् पश्चादवलोकिनी । ३ पुंश्चली । ४ भोगिनी । ५ गोष्टिप्रिया । ६ राजमार्ग (? र्गा) श्रिता । ७ पतिद्वेपिणी । ८ पतिरहिता । ९ हीनांगभार्या । १० मृतवत्सा । ११ देवरजन (? रालापिनी) । १२ गोष्ठिप्रिया । १३ वहुदेवतापूजनं । १४ वि (सं) भोगार्थिनी । १५ अतिमानिनी । १६ कृत्रिमलजान्विता । १७ परप्रीतिरता । १८ वृद्धभार्या । १९ सततहास्या । २० प्रोषितभर्तृका । २१ लोभान्विता । २२ वहुभाषिणी । २३ क्रीडारा चेति ।
५०
४६ ) E १ द्वारदेशशायिनी । २ पश्चादवलोकिनी । ३ पुंश्चली । ४ भोगिनी । ५ गोष्ठिप्रिया । ६ राजमार्ग (? र्गा) टिनी । ७ पतिमन्वेषणी (? पतिद्वेषिणी ) । ८ पतिरहिता । ९ हीनयुवतीसंगिनी । १० जलवाहिकीनां संगिनी । ११ विनोदप्रिया । १२ प्र ( अ ) तिमानिनी । १३ दूराजलानयनाय गच्छति । १४ कुंभकाररजकसंगतिं करोति । १५ कृत्रिम - लज्जान्विता । १६ परप्रीतिरता । १७ सततं हास्या । १८ विनोदं बहिर्ग्रामति । १९ लोभान्विता । २० वहुभाषिणी । २१ क्रीडणप्रिया । २२ केशसंवाहनप्रिया । २३ आत्मगृहे वार्तां परित्यज्य परगृहे वार्ताकरणाय रसिका । २४ स्वपतिं परित्यज्य परपुरुषान्वेषणं करोतीति । · ४६ ) F १ द्वारदेशार्द्ध स्थायनी । २ पञ्चात्प्रविलोकनी । ३ पुंश्चलीसखी । ४ भा (? भो ) गिनी । ५ गोष्ठिप्रिया । ६ राजमार्गाश्रिता । ७ पतिद्वेषिणी । ८ पतिवर्जिता । ९ हीनयुवतीनां सङ्गिनी । १० गजवाहकानां प्रिया । ११ विनोदप्रिया । १२ अभिमानिनी । १३ दूरे पानीयानयनाय व्रजति । १४ कुम्भकाररजकसंगतिं करोति । १५ कन्दुकासंगतिं करोति । ' १६ कृत्ति (? त्रि) मलजान्विता । १७ परप्रीतिरता । १८ संततहास्या । १९ निर्जने वहिर्गामिनी । २० लोभान्विता । २१ बहुभापिणी । २२ क्रीडनप्रिया । २३ केशसंवाहन प्रिया । २४ स्वगृहं मुक्वान्यगृहे वार्ताकरणाय गच्छति । २५ रसिका । २६ स्वपतिं परित्यज्य परपुरुषान्वेषणं करोति ।
+
+
४६ ) G १ द्वारदेशे शायिनी । २ पाश्चात्यावलोकिनी । ३ पुंश्चलीसखी । ४ भोगिनी | ५ गोष्टिप्रिया । ६ राजमार्गाश्रिता । ७ पतिद्वेषिणी । ८ पतिरहिता । ९ हीनाङ्गभार्या । १० वंध्या । १९ मृतापत्या । १२ वहुदेवरालापिनी । १३ बहुदेवतापूजनी । १४ विनोदकारिणी । १५ भोगार्थिनी । १६ अतिमानिनी । १७ कृत्रिमलजान्विता । १८ परप्रीतिरता । १९ वृद्धभार्या | २० सततहास्या । २१ प्रोषितभर्तृका । २२ लोभान्विता । २३ बहुभाषिणी । २४ क्रीडनप्रिया ।
*
४७. षोडश दुष्टस्त्रीणां लक्षणानि ।
१ पिङ्गाक्षी । २ कूपगल्ला । ३ लम्बोष्ठी । ४ खरालापा । ५ ऊर्ध्वकेशी । ६ लम्बोदरी । ७ दीर्घललाटी । ८ संहितभ्रूः । ९ पुष्पितनखी । १० प्रविरलदशना । ११ अतिदीर्घा । १२ अतिवामना । १३ अतिस्थूला । १४ अतिकृशा । १५ अतिगौरा । कृष्णा । इति ।
१६ अति
1 A G अथ पोडशस्त्रीणामपलक्षणानि ।; _B अथ पोडशदुष्टस्त्रीणामपलक्षणानि । C पोडशस्त्रीणां अपलक्षणानि ।, E दुष्टस्त्रीणां पोडशापलक्षणानि ।