________________
सविवरण-वस्तुरनकोशः।
५२) A १ असंपूर्णलक्षणावयवं। २ निर्लक्षण । ५२) B १ संपूर्णलक्षणावयवं। २ असंपूर्णलक्षणावयवं। ३ निर्लक्षण । ५२) C १ संपूर्णावयवं । २ निर्लक्षणावयवं। ३ असंपूर्णालक्षणावयवं । ५२) D १ संपूर्णलक्षणावयवं चेति । ५२) E १ संपूर्णलक्षणावयवं। २ लक्षणावयचं । ३ असंपूर्णलक्षणावयवं । 42) G has given no Vivarana ( see foot note p. 54)
५३. त्रिविधं स्वरूपम् । १ मुग्धस्वभावं । २ चतुरस्वभावं । मुग्धचतुरस्वभावं । इति ।
५३) AB १ मुग्धस्वभाव । २ मुखर। ३ चतुर । ५३) C१ मुग्धस्वभावं। २ मुग्धचतुरस्वभावं । ३ चतुरस्वभावं । ५३) D१ मुग्धस्वभावं। २ सुसद्भावं। ३ चतुरस्वभावश्चेति । ५३) E१ मुग्धस्वभावं। २ मुग्धस्वभावं। ३ मुग्धचतुरस्वभावं चेति ।
F१ मुग्धस्वभावं। २ मुग्धचतुरस्वभावं । ३ चतुरस्वभावं । ५३) G१ मुग्धस्वभाव । २ मुरख। ३ चतुर
५४. द्वादशविधः प्रमदोपचारः ।
१ रूपस्विनीनां रम्योपचारेण । २ भीरूणामाश्वासनेन । ३ चपलानां गांभीर्येण । ४ पंडितानां सत्येन। ५ प्रज्ञावता(?तीनां) कलाभिः । ६ शृङ्गारिणीनां सुवेषतया । ७ विनोदशिलानां क्रीडनेन । ८ हीनसत्त्वानां कारुण्येन । ९ शठवभावानां शाव्येन । १० निर्विकल्पानां सरलखभावेन । ११ बालानां भक्षप्रदानेन । १२ विदग्धानां कुकुमो( ? कुकभो )पचारेण । इति ।
५४) A. १ रूपखिनी रम्योपचारेण । २ भीरूमाश्वानयेन। ३ चपलां गांभीर्येण ।। ४ पंडितानां सत्येन । ५ प्रशावतां कलाभिः। ६ शृङ्गारिणा सुवेषतया । ७ विनोदशीलां क्रीडनेन। ८ हीनसत्यां कारुण्येन । ९शठस्वभावानां शाव्येन । १० निर्विकल्पां सुकुमारप्रयोगेन। ११ बालानां भक्षप्रदानेन । १२ धूर्तानां शाठ्येन । ___ 1 AB अथ द्वादशविधप्रमोदोपचारः।; C द्वादश प्रमोदोपचारा; D द्वादशविधः प्रमोदोपचारः। अथ द्वादशविधः प्रमोदोपचारः।। F द्वादशविधः प्रमदानामुपचारः।, G अथ द्वादशविधप्रमादोपचारः।