________________
सविवरण-वस्तुरत्नकोशः। ५६. देश पुरुषाः स्त्रीणामनिष्टा भवन्ति ।
१ कुरूपः। २ निर्लज्जः। ३ अभिमानी। ४ असंबद्धप्रलापी । ५ सङ्कचितशायी । ६ निष्ठुरः । ७ कृपणः । ८ शौचहीनः । ९ मूर्खः । १० क्रोधनः । इति । ५६) C १ कुरूपा। २ निर्लज्जा। ३ अभिमानयुक्ता। ४ अनंतभाषिण। ५ निरंकुशा। ६ निष्ठुरा । ७ कृपणा। ८ अशौचरता। ९हीना। १० भूर्खा । ५६) D १ कुरूपः । २ निर्लजः। ३ अभिमानी । ४ असंबद्धप्रलापी । ५संकुचितशायी। ६ निष्ठुरः। ७ कृपणः। ८ शौचहीनः। ९ मूर्खश्चेति । ५६) १ कुरूपः। २ निर्लजः। ३ नित्यरोगी। ४ अभिमानी। ५ असंबद्धप्रलापी। ६संकुचितशायी। ७ निष्ठुरः। ८ कृपणः। ९शौचहीनः। १० क्रोधी। ११ रूपभागी। १२ कर्णदुर्वलः। १३ मूर्खश्चेति । ५६) F१ कुरूप। २ निर्लज। ३ नित्ययोगी। ४ अभिमानी। ५ असंबद्धप्रलापीः। ६ संकुचितशायी। ७ निष्ठुर । ८ कृपण । ९ शौचहीन । १० क्रोधी। ११ विरूपभाषी। १२ कर्णदुर्वल । मूर्ख। चेति।
५७. देशभिः कारणैः स्त्रियो विरज्यन्ते ।
१ अज्ञानता। २ अभिमानावलेपता । ३ निष्ठुरता । ४ दरिद्रता । ५ अंतिप्रवासता । ६ फरव्यसनता । ७ भोगहीनता । ८ अतिप्रसंगता। ९ सौभाग्यहीनता। १० अनुचितता । इति ।
५७) C १ अज्ञानता। २ अभिमानता। ३ प्रतापिता। ४ निष्ठुरता। ५ अतिप्रवासता । ६ अतिप्रसंगता। ७ सौभाग्यहीनता। ८ अनौचितं । ९ निर्दयत्वं । १० अप्रीतिता।
५७) D १ अक्षमता। २ अभिमानता। ३ अवलेपता । ४ निष्ठुरता। ५ दरिद्रता। ६ सौभाग्यहीनता। ७ अतिअसंगता। ८ अतिअनौचित्यता। ९ अतिशता। ११ भावुका चेति। .
५७) E १ अज्ञानता। २ मभिमानता। ३ निष्ठुरता। ४ दरिद्रिता। ५ सौभाग्यहीनता । ६ अरूपता । ७ अनौचित्यता । ८ दीनहीनता । ९निर्दिनी(?)। १० वार्धक्यता। ११ विरूपभाषिता। १२ अभावश्चेति ।
५७) F १ अक्षानता। २ अभिमानता। ३ निष्ठुरता। ४ दरिद्रता। ५ सौभाग्यहीनता । ६ अरूपता । ७.अनौचित्यता । ८ दानहीनता। ९ निर्यिता। १० काठवाकता(१)। ११ विरूपभाषिता। १२ अभावश्चेति ।। __11 द्वादशपुरुषाः स्त्रीणां अनिष्टाः। 2 C वदन्ति । 3 C दशभित्रियो विरज्यते।। F दशभिःप्रकारैः स्त्रियो विरज्यन्ते । 4 A B G अतिप्रवसता। 5A BG अनौचित्यता।
-