________________
सविवरण-वस्तुरनकोशः। ५४) B १ रूपस्विनां रम्योपचारेण । २ भीरूणामाश्वासनेन । ३ चपलानां गांभीर्येण । ४ पंडि[तानां सत्येन। ५प्रज्ञावतां कलाभिः। ६ शृङ्गारिणां सुवेषतया। ७विनोदशीलानां क्रीडनेन। ८ हीनसत्त्वानां कारुण्येन। ९ शठस्वभावानां शाव्येन । १० निर्विकल्पना सुकुमारप्रयोगेन । ११ वालानां भक्षप्रदानेन । १२ धूर्तानां शाठ्येन ।
५४)C १ रूपवती रम्योपचारेण । २ मीरूणामविश्वासनेन । ३ चपलानां गांभीर्येण । ४ पंडितानां सखीत्वेन । ५ वालानां भक्षप्रदानेन । ६ प्रजावतीनां कलाभिः। ७ शृङ्गारिणीनां सुवेषेण । ८ विनोदिनीनां सुक्रीडनेन । ९ हीनसत्त्वानां कारुण्येन । १० शठस्वभावानां घातेन। ११ निर्विकल्पानांसरलस्वभावेन । १२क्षुधितानांभोजनदानेन ।
५४) D१ सुरूपिणी । २ राजोपचारेण । ३ मीसमां(?भीरूणामा)श्वासनेन । ४ चपलां गांभीर्येण । ५ पंडितां भोजन्येन। ६ धाण्यं कारुण्येन । ७प्रज्ञावती। ८ कलाभिः शृङ्गारिणी । ९ सुवेषतया विनोदिनी । १० क्रीडनेन । ११ विदग्धानां कुकुभोपचारेण चेति ।
५४) E १ रूपवती रम्योपचारेण । २ भीरोः आश्वासनेन । ३ चपला गांभीर्येण । ४ पंडिता सत्येन । ५ वाला भक्षप्रदानेन । ६ प्रज्ञावती कलाभिः । ७ शृङ्गारिणी सुवेपतया । ८ विनोदशीला क्रीडनेन। ९दीनसत्वा कारुण्येन । १० शत(?ठ)स्वभावशाव्येन । ११ निर्विकल्पा सरलस्वभावेन। १२ सुकुमारा सुकुमारोपचारेण ।
५४) F १ रूपवती रम्योपचारेण । २ भीरोः आश्वासनेन । ३चपलानां गांभीर्येण । ४ पंडितानां ना (१)सत्येन । ५ वाला भक्ष्यप्रदानेन । ६ प्रनावती कलनैः। ७ शृङ्गारिणीरन्यवेपतया। ८ विनोदशीला क्रीडनेन। ९ दीनसत्त्वां क्रीडनेन । १० कारुण्येन वा। ११ शठभावा घातेन । १२ निर्विकल्पां सरलस्वभावेन। १३ सुवामां(?)आरोपचारेण ।
५४)G १ रूपस्विनी रम्योपचारेण । २ भीरुमाश्वानयनेन । ३ चपलां गांभीर्येण । ४ पंडितानां सत्येन । ५ प्रज्ञावतां कलाभिः। ६ शृङ्गारिणां सुवेपतया। ७ विनोदशीलं क्रीडनेन। ८ हीनसत्यां कारुण्येन । ९ शठस्वभावानां शाट्येन । १० निर्विकल्पां सुकुमारप्रयोगेन । ११ वालानां भक्षप्रदानेन । १२ धूर्तानां शाट्येन ।
५५. पञ्चविधः परिचयः।
१ प्रसिद्धिख्यापनं। २ दर्शनेनावर्जनं। ३ संभाषणमाधुर्यं । ४ वाञ्छितोपचारप्रयोजनं। ५ विकारसूचनं । इति । ५५) C १ प्रसिद्धस्थापनं। २ दर्शनेनावर्जनं । ३ संभापणमाधुर्य । ४ विकारशोधनं । ५ वाञ्छितोपचारप्रयोजनं ।। ५५) D १ सीक्षापनः । २ दर्शनावर्जनः। ३ संभाषणमाधुर्यया । ४ सविकारसुवचने । ५ कथितापचारप्रयोजनं चेति । ५५) १ प्रसिद्धल्यापनं । २ दर्शनेनावर्जनं। ३ मधुरवचःसंभाषणं । ४ आतिथ्यकरणं । ५ वाञ्छितोपचारप्रयुं(?यो)जनं चेति । ५५) F ? प्रसिद्धरयापनं। २ दर्शनेनावर्जनं। ३ मधुरवचनसंभापणं । ४ आतिथ्यकरणं । ५ वाञ्छितोपचारपूजनं ।
1 ABEG अथ पंच 1, C पंचविधपरिचय ।.