Book Title: Vastu Ratna Kosh
Author(s): Priyabala Shah
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 72
________________ सविवरण-चस्तुरनकोशः। १९ निशायां सुरतोपचारः। २० कदाचि[दु]द्यानगमनं । २१ कदाचित् क्षेत्रनिरीक्षणं । २२ सदैव कर्मसूचितो विभाग। २३ पुत्रपौत्रेषु हेतुकरणं ।। ५१) D १ यथा नगरे स्थानं। २ आसन्नो द]कभवनं। ३ सवतां(?)प्रच्छादनं । ४ महासनं । ५ परसेव्या गृहमुत्पत्तिच्छाया मित्राणां स्थानस्फोट(?) । ६ नव विश्वमंडपं । ७ विरक्तरक्तवासभवः । ८ नेपथ्यैवकरणं । ९ प्रासार्यगृहे(?) उपकरणवाहुल्यं । १० शय्यासनरम्यत्वं। ११ माल्यादिभोगकथनं। १२ वांछितमित्रजनपार्श्व आचमनस्थानं । १३ अंतरे स्थानस्थानं । १४ प्रभाते व्यायामविधानं । १५ मध्ये भोजनं विधानं । १६ नित्यमेव विद्याभ्यसनं । १७ कुलोचितव्यवहरणं । १८ प्रदोषांते गीतविधानं । १९ निशायां सुरतोपचरणं । २० कदाचिद्गोष्ठीरम्य त्वं]। २१ न(?) कदाचित्पात्रप्रेक्षणं । २२ कदाचिदुद्याने गमनं चेति । ___५१) : १ आसन्नोदकाभुवनांतसुप्तं । २ कार्यचिंतास्थापनं। ३ पार्श्व पानीयरंधनं । ४ विभक्त नेपथ्यगृहं । ५ नेपथ्योपकरणं । ६ प्राचुर्य गृहोपकरणं । ७ प्राचुर्य गृहप्रकरणवाहुल्यं । ८ शास्त्रवाहुल्यं । ९ आसनबाहुल्यं । १० रम्यत्वमौल्यादिभागभव्यत्वं । ११ गुप्तं स्थानं स्यात् । १२ प्रभाते नियमविधानं । १३ मध्याह्ने भोजनविधानं । १४ प्रच्छन्नभंडारस्थानं। १५ नित्यं विद्याभ्यसनं। १६ कुलोचितेन मार्गेण वर्तनीयं । १७ प्रदोषे गीतविनोदः। १८ निशायां सुरतोपचारः। १९ कदाचिदुद्यानगमनं । २० कदाचित् क्षेत्रनिरीक्षणं । २१ सदैव देवगुरुभक्तिः कार्या । २२ स्वजनपालनं । २३ सदैव समुचितवित्तविभागः।। ५१) F १ आसन्नोदुःक(?दक)भवनं। २ गुप्तकार्यचिन्तास्थापनं। ३ पार्श्वे पानीयस्य स्थाने रन्धनक। ४ विमुक्तने मध्यगृहं । ५ नेपथ्योपकरणप्राचुर्य । ६ गृहोपकरणवाहुल्यं । ७ रम्यत्वं। ८ माल्यादिभोगभावितत्वं । ९मालादिभोमभव्यत्वं । १० गुप्तस्थानं स्थानस्य। ११ प्रभाते आयामविधानं। १२ मध्याह्ने भोजनविधानं। १३ प्रच्छन्न भण्डारस्थानं। १४ नित्यं विद्याभ्यसनं। १५ कुलोचितेन मार्गेण प्रवर्तनीयं । १६प्रदोषे गीतविनोदाः। १७ निशान्ते सुरतोपचारः। १८ कदाचिदुद्यानगमनं। १९ कदाचित्क्षेत्रनिरीक्षणं । २० विद्वजनसंसर्गः। २१ कुसंगपरित्यागः । २२ धर्मश्रद्धा। २३ जीवरक्षा। २४ सदैव समुचितोपक्रिया।। ___५१)G१ नगरे संस्थानं। २ आसन्नोदकभवनं। ३ प्रच्छन्नमहानसं। ४ गुप्तकार्यचिकित्सास्थानं । ५ निकटे नेपथ्यमंडप । ६ विभक्तं वासभवनं । ७ नेपथ्योपकारप्राचुर्य । ८ गृहोपकरणवाहुल्यं । ९शयनासनरम्यत्वं । १० वाञ्छितपरिजनः। ११ पायें प्रविशा(?वेश)नस्थान । १२ मध्ये स्नानपीठं । १३ प्रभाते व्यायामविधानं । १४ मध्याह्ने भोजन विधानं। १५ नित्यमेव विद्याभ्यसनं। १६ कुलोचितविधिना वर्त्तनं। १७ प्रदोषे गीतादिविनोद विधानं । १८ निशायां स्वदारासुरतं । १९ कदाचिद्गोष्ठीरम्यत्वं । २० कदाचित्पात्रप्रेक्षणं । २१ कदाचिद्वि(१दु)द्यानवाव(धन)गमन । २२ असम्पूर्णलक्षणावयव २३ निर्लक्षण । २४ ५२. 'त्रिविधं रूपम् । १असंपूर्णलक्षणावयवं। २ संपूर्णलक्षणावयवं। ३ निर्लक्षणावयवं । इति। 1A omits त्रिविधं रूपं । † These ought to be in the following section

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163