________________
सविवरण-चस्तुरनकोशः। १९ निशायां सुरतोपचारः। २० कदाचि[दु]द्यानगमनं । २१ कदाचित् क्षेत्रनिरीक्षणं । २२ सदैव कर्मसूचितो विभाग। २३ पुत्रपौत्रेषु हेतुकरणं ।।
५१) D १ यथा नगरे स्थानं। २ आसन्नो द]कभवनं। ३ सवतां(?)प्रच्छादनं । ४ महासनं । ५ परसेव्या गृहमुत्पत्तिच्छाया मित्राणां स्थानस्फोट(?) । ६ नव विश्वमंडपं । ७ विरक्तरक्तवासभवः । ८ नेपथ्यैवकरणं । ९ प्रासार्यगृहे(?) उपकरणवाहुल्यं । १० शय्यासनरम्यत्वं। ११ माल्यादिभोगकथनं। १२ वांछितमित्रजनपार्श्व आचमनस्थानं । १३ अंतरे स्थानस्थानं । १४ प्रभाते व्यायामविधानं । १५ मध्ये भोजनं विधानं । १६ नित्यमेव विद्याभ्यसनं । १७ कुलोचितव्यवहरणं । १८ प्रदोषांते गीतविधानं । १९ निशायां सुरतोपचरणं । २० कदाचिद्गोष्ठीरम्य त्वं]। २१ न(?) कदाचित्पात्रप्रेक्षणं । २२ कदाचिदुद्याने गमनं चेति । ___५१) : १ आसन्नोदकाभुवनांतसुप्तं । २ कार्यचिंतास्थापनं। ३ पार्श्व पानीयरंधनं । ४ विभक्त नेपथ्यगृहं । ५ नेपथ्योपकरणं । ६ प्राचुर्य गृहोपकरणं । ७ प्राचुर्य गृहप्रकरणवाहुल्यं । ८ शास्त्रवाहुल्यं । ९ आसनबाहुल्यं । १० रम्यत्वमौल्यादिभागभव्यत्वं । ११ गुप्तं स्थानं स्यात् । १२ प्रभाते नियमविधानं । १३ मध्याह्ने भोजनविधानं । १४ प्रच्छन्नभंडारस्थानं। १५ नित्यं विद्याभ्यसनं। १६ कुलोचितेन मार्गेण वर्तनीयं । १७ प्रदोषे गीतविनोदः। १८ निशायां सुरतोपचारः। १९ कदाचिदुद्यानगमनं । २० कदाचित् क्षेत्रनिरीक्षणं । २१ सदैव देवगुरुभक्तिः कार्या । २२ स्वजनपालनं । २३ सदैव समुचितवित्तविभागः।।
५१) F १ आसन्नोदुःक(?दक)भवनं। २ गुप्तकार्यचिन्तास्थापनं। ३ पार्श्वे पानीयस्य स्थाने रन्धनक। ४ विमुक्तने मध्यगृहं । ५ नेपथ्योपकरणप्राचुर्य । ६ गृहोपकरणवाहुल्यं । ७ रम्यत्वं। ८ माल्यादिभोगभावितत्वं । ९मालादिभोमभव्यत्वं । १० गुप्तस्थानं स्थानस्य। ११ प्रभाते आयामविधानं। १२ मध्याह्ने भोजनविधानं। १३ प्रच्छन्न भण्डारस्थानं। १४ नित्यं विद्याभ्यसनं। १५ कुलोचितेन मार्गेण प्रवर्तनीयं । १६प्रदोषे गीतविनोदाः। १७ निशान्ते सुरतोपचारः। १८ कदाचिदुद्यानगमनं। १९ कदाचित्क्षेत्रनिरीक्षणं । २० विद्वजनसंसर्गः। २१ कुसंगपरित्यागः । २२ धर्मश्रद्धा। २३ जीवरक्षा। २४ सदैव समुचितोपक्रिया।। ___५१)G१ नगरे संस्थानं। २ आसन्नोदकभवनं। ३ प्रच्छन्नमहानसं। ४ गुप्तकार्यचिकित्सास्थानं । ५ निकटे नेपथ्यमंडप । ६ विभक्तं वासभवनं । ७ नेपथ्योपकारप्राचुर्य । ८ गृहोपकरणवाहुल्यं । ९शयनासनरम्यत्वं । १० वाञ्छितपरिजनः। ११ पायें प्रविशा(?वेश)नस्थान । १२ मध्ये स्नानपीठं । १३ प्रभाते व्यायामविधानं । १४ मध्याह्ने भोजन विधानं। १५ नित्यमेव विद्याभ्यसनं। १६ कुलोचितविधिना वर्त्तनं। १७ प्रदोषे गीतादिविनोद विधानं । १८ निशायां स्वदारासुरतं । १९ कदाचिद्गोष्ठीरम्यत्वं । २० कदाचित्पात्रप्रेक्षणं । २१ कदाचिद्वि(१दु)द्यानवाव(धन)गमन । २२ असम्पूर्णलक्षणावयव २३ निर्लक्षण ।
२४
५२. 'त्रिविधं रूपम् । १असंपूर्णलक्षणावयवं। २ संपूर्णलक्षणावयवं। ३ निर्लक्षणावयवं । इति। 1A omits त्रिविधं रूपं । † These ought to be in the following section