________________
सविवरण-वस्तुरनकोशः। ५१. चतुर्विंशतिविधं नागरिकवर्णनम् । . - - - - -
१ नगरे संस्थानं। २ आसन्नोदकभवनं। ३ प्रच्छन्नमहानसं । ४ गुप्तकार्यचिकित्सास्थानं । ५ निकटे नेपथ्यमंडपः। ६ विभक्तं वासभवनं । ७ नेपथ्योपकारप्राचुर्य । ८ गृहोपकरणबाहुल्यं । ९ शयनासनरम्यत्वं । १० वाञ्छितपरिजनः। ११ पार्श्वे प्रविशा( ? वेश)नस्थानं । १२ मध्ये स्नानपीठं। १३ प्रभाते व्यायामविधानं । १४ मध्याह्न भोजनविधानं । १५ नित्यमेव विद्याभ्यसनं । १६ कुलोचितविधिना वर्तनं । १७ प्रदोषे गीतादिविनोदविधानं । १८ निशायां खदारासुरतं । १९ कदाचिद्गोष्ठीरम्यत्वं । २० कदाचित् पात्रप्रेक्षणं । २१ कदाचिदुद्यानगमनं। २२ माल्यादिभोगकथनं। २३ सदैव ऋतुसमुचितोपभोगः। २४ विद्वज्जनसंसर्गः ।
५१) A १ नगरे संस्थानं। २ आसन्नोदकभवनं। ३प्रच्छन्नमहानसं। ४गुप्तकार्यचिकित्सास्थानं । ५ निकटे नेपथ्यमंडपः। ६ विभक्तं वासभवनं । ७ नेपथ्योपकारप्राचुर्य । ८ गृहोपकरणवाहुल्यं । ९ शयनासनरम्यत्वं । १० वाञ्छितपरिजनः पार्था प्रविशा(?वेश)नस्थानं । ११ मध्ये स्नानपीठं। १२ प्रभाते व्यायामविधानं । १३ मध्याह्न भोजनविधानं । १४ नित्यमेव विद्याभ्यसनं। १५ कुलोचितविधिना वर्तनं । १६ प्रदोषे गीतादिविनोदविधानं। १७ निशायां स्वदारासुरतं । १८ कदाचिद्गोष्ठीरम्यत्वं । १९ कदाचित्पात्रप्रेक्षणं । २० कदाचिद्वि(?दु)द्यानवाव(?वन)गमनं । ___५१) B १ नगरे संस्थानं। २ आसन्नो द] कभवनं। ३ प्रच्छन्नमहानसं। ४ गुप्तकार्यचिकित्सास्थानं । ५ निकटे नेपथ्यमंडपः। ६ विभक्कं वासभवनं । ७ नेपथ्योपकारप्राचुर्य । ८ गृहोपकरणवाहुल्यं । ९शय्यासनरम्यत्वं । १० वाञ्छितपरिजनपार्श्वे प्रविशा(?वेश)नस्थान। ११ मध्ये स्नानपीठं। १२ प्रभाते व्यायामविधानं। १३ मध्याहे भोजनविधान । १४ नित्यमेव विद्याभ्यसनं। १५ फुलोचितविधिना वर्त्तनं । १६ प्रदोषे गीतादिविनोदविधानं । १७ निशायां स्वदारासुरतं । १८ कदाचित् गोष्ठीरम्यत्वं । १९ कदाचित् पात्रप्रेक्षणं । २० कदाचित् वि(१उ)द्यानवन(ना)वगमनं। २१ सदैव ऋतुसमुचितोपभोगः ।
५१) C१ नगरे संस्थानं । २ आसनो(नो)दकभवनं । ३ गुप्तकार्यचिंता। ४ स्थापनीय पार्श्वपानीयं । ५ सुप्तावेदकं । ६ पृथक् धनकं । ७ नेपथ्याग्रहणं । ८ नेपथ्योपप्रकरणं । ९ प्राचुर्यगृहोपकरणं । १० वाहुल्यं रम्यत्वं । ११ माल्यादि भोगभव्यत्वं । १२ गुप्तस्थानं । १३ प्रमाते व्यायामविधान। १४ मध्याह्ने भोजनविधानं। १५ डाछन्नप्रकारस्थान(?)। १६ नित्यविद्याभ्यसनं । १७ कुलोचिते मार्गे वर्तनीयं । १८ प्रदोषे गीतविनोद ।
1 ABC वर्तनं ।