________________
५२
सविवरण-वस्तुरत्नकोशः। ४८) E१ भर्तुः खैरं विचरति । २ अन्यपुरुषं सन्मुखं विलोकयति। ३ गोष्ठी करोति । ४ निरंकुशं करोति । ५ यस्य तस्य सन्मुखं हसति । ६ उक्ता सती यथासचिमनुकरोति । ७ अन्यं जल्पति। ८ स्वैरिणीसंसर्ग करोति। ९पति वञ्चयित्वा रात्री परपुरुषगृहे गच्छति ।
४८) F१ खैरगमा। २ परपुरुषसंमुखं विलोकयति । ३ उक्ता सती शपथान् करोति। ४ अलीकं जल्पति । ५ खैरिणीसंसर्ग विदधाति । ६ पतौ ईर्ष्या करोति ।
४९. अष्टौ नार्योऽगम्याः ।
१ खगोत्रजा। २ गुरुपत्नी। ३ राजपत्नी। ४ मित्रपत्नी। ५ वर्णाधिका । ६ अस्पर्शा । ७ प्रव्रजिता । ८ कुमारी । इति ।
४९) A १ स्वगोत्रजा। २ राजपत्नी। ३ मित्रपत्नी। ४ वर्णाधिका। ५पूजिता। ६ कुमारी। ७ राजपत्नी ।
४९) B १ स्वगोत्रजा । २ राजपत्नी । ३ मित्रपत्नी। ४ वर्णाधिका। ५अस्पृशा। ६ पूजिता। ७ कुमारी। ८गुरु[ पत्नी ।।
४९) C १ स्वगोत्रजा। २ गुरुपत्नी। ३ मित्रपत्नी । ४ वयोधिका। ५ राजपत्नी। ६ अस्पर्शा। ७ दोषसंयुक्ता। ८ कुमारी चेति ।।
४९) D १ स्वगोत्रजा । २गुरुपत्नी। ३ राजपत्नी । ४ मित्रपत्नी। ५वर्णाधिका। ६ अस्पृशा। ७ प्रवजिता। ८ कुमारी चेति ।
४९) F १ स्वगोत्रजा । २ गुरुपत्नी। ३ मित्रपत्नी । ४ राजपत्नी। ५ वर्णाधिकी(१का)।६ अस्पर्शा। ७ प्रव्रज्या। ८ कुमारी चेति ।
४९) : १ स्वगोत्रजा। २ [पर]पुरुषपत्नी। ३राजपत्नी। ४ मित्रपत्नी। ५ वर्णाधिका। ६ अस्पर्शा। ७ दोषसंयुक्ता। ८ कुमारिका।।
४२) G १ स्वगोत्रजा। २ राजपत्नी। ३ मित्रपत्नी। ४ वर्णाधिका । ५ पूजिता । ६ कुमारी। ७ राजपत्नी।
५०. अष्टविधो मूर्खः। · १ निर्लजः। २ शठः। ३ क्लीबः । ४ निर्धणः। ५ व्यसनी । ६ अतिलोभी। ७ गर्वितः । ८ निष्ठुरः इति ।
५०), १ अप्रस्तावज्ञ । २ कुपंडित । ३ कुबुद्धि। ४ कुव्यसन। ५ स्वभुंशी। ६ स्वमर्मप्रकाशी। ७गर्वित । ८ विष्टर(? निष्ठुर)श्चेति ।
५०) E १ निर्लजः । २ शठः । ३ क्लीवः । ४ निर्गुणः । ५ व्यसनी। ६ अतिभोगी। ७ गर्वितः। ८ निष्ठुरः। इति ।
५०) F १ अप्रश्नावी(१)। २ कुपठितः। ३ कुवुद्धिः। ४ कुव्यसनी। ५ निष्ठुरः । ६ स्वमर्मप्रकाशकः। ७ अभिमानी। ८ असंवद्धप्रलापी चेति ।