________________
सविवरण-वस्तुरत्नकोशः।
४७) A B G १ पिङ्गाक्षी। २ कूपगल्ला । ३ लंबोष्ठी। ४ खरालापा । ५ ऊर्द्धकेशी । ६ दीर्घललाटी। ७संहितभ्रूः। ८ पुष्पितनखी। ९प्रविरलदशना। १० अतिदीर्घा । ११ अतीववामनी । १२ अतीवस्थूला । १३ अतीवगौरा। १४ अतीवकृष्णा । १५ अतीवकृशा। १६ प्रलंबोदरी।
४७) C१ पिंगाक्षी। २ कृपगल्ला। ३ लंवोष्टी। ४ ऊर्ध्वकेशा। ५ लंबोदरी। ६ दीर्घललाटा। ७मिलितभ्र(भूः)। ८ पुंपितनखी। ९ अतिवश्ल(?विरल)दशना। १० अतिदीर्धा। ११ अतिवामना। १२ अतिस्थूला । १३ अतिकशांगि। १४ अतिगौरा। १५ अतिकृष्णा। १६ अती[व] रोमवतीति । , ४७) D१ पिंगाक्षी। २ कूपगला। ३ लंबोष्टी। ४ खरालापी। ५ ऊर्द्धकेशी । ६ लंबोदरी। ७ दीर्घललाटा। ८संगतभू[]। ९ पुष्फितमुखी(?पुष्पितनखी)। १० प्रविरलदशना । ११ अतिदीर्घा । १२ अतिवामना । १३ अतिस्थूला। १४ अतिकशा। १५ अतिगौरा । १६ अतिकृष्णा । चेति।
४७) F १ पिंगाक्षी। २ कूपगंडा। ३ लंबोष्ठी। ४ उर्द्धकेशी। ५ प्रलंबोदरी। ६दीर्घललाटा। ७ मिलितभ्र(?भ्रूः)। ८ पुष्पितनखी। ९ अतिविरलकेशा। १० विरलदशना। ११ अतिदीर्घा । १२ अतिवामना। १३ अतिस्थूला। १४ अतिकशा। १५ अतिगौरा। १६ अतिरोमवती। १७ भूमिपर्यंतांगुलका। १८ मुक्तकेशा। १९ दीर्घदंता। २० खरदेहा।
४७) F१ पिंगाक्षी । २ कूपगल्ला । ३ लंबोदरी । ४ लिम्वोष्टी(?लम्बोष्ठी)।५खरालापा । ६ऊर्ध्वकेशी। ७ दीर्घललाटा। ८ संहितचूचुका । ९ पुष्पितनखी। १० प्रवी(?वि)रलदशना । ११ अतिदीर्घा । १२ दीर्घजवा । १३ अतिस्थूला। १४ अतिकशा । १५ अतिगौरा। १६ अतिकृष्णा। १७ अतिरोमवती। १८ दीर्घदंता। १९ खरदेहा। २० मुखे(?) किला। २१ भूसिलगितपादपूर्वाङ्गुलिकाश्चेति ।
४८. अष्टौ स्त्रीणामविश्वासकारणानि ।
१ भर्तुः खैरिता । २ पुरुषार्थिनी । ३ प्रण(?णी)तगोष्ठी । ४ निरङ्कुशा। ५ विदेशवासा। ६ अन्यपुरुषं सन्मुखं विलोकयति । ७ यस्य तस्य सन्मुखं हसति । ८ उक्ता सती शपथं करोति । इति ।
४८) ABG १ भर्तुः स्वैरिता। २ पुरुषार्थिनी। ३ प्रण(?णी)तगोष्ठी। ४ निरंकुशा। ५ विदेशवासा।६ पुंश्चली। ७ पति(?त्यु)रीयांदोपाः।
४८) C१ भर्तुः स्वैरं विचरति । २ अन्यपुरुषसन्मुखं विलोकयति । ३ गोष्ठी करोति। ४ निरंकुशा। ५ यं यं पश्यति तस्य तस्य सन्मुखं विलोकयति । ६ गोष्ठी करोति(?)। ७ संसर्ग करोति। ८ ईर्षां करोति ।
४८) D १ भर्तृस्वैरिता। २ पुरुषार्थिनी। ३ प्रण(?णी)तगोष्ठी । ४ निरंकुशा। ५ विदेशवासा । ६ सध्यानी समृत्युपघातः(?)। ७ पुंश्चलीसंसर्गजा। ८ दूर्ध्याकदोषा(ईयादोषा)श्चेति । __ 1 ABG अष्टौ स्त्रीणां अभिसारिकाणि ।। C अष्टौ अवलानां अविश्वासकारणानि । स्त्रीणां अष्टौ अविश्वासकरणानि ।