________________
४८
सविवरण-वस्तुरत्नकोशः। वदति। १३ संभोगसुखं न वांछति। १४ स्वेच्छया विचरति। १५ दुष्कृतं स्मरति । १६ सुकृतं विस्मारयति । १७ दत्तं न मन्यते। १८ दोषान् प्रकटीकरोति । १९ गुणान् प्रच्छादयति । २० सन्मुखं न पश्यति ।
४४) F १ चुम्बिता परान्मुखी भवति । २ चुम्बितानन्तरं निष्ठीवति । ३ मुखं च परिमार्जयति। ४ प्रथमं शेते। ५ पश्चादुत्तिष्ठति। ६ पराङ्मुखी शेते। ७ वचनं नावमन्यते। ८ मित्राणि द्वेष्टि । ९ अमित्राणि पूजयति । १० सदैव गर्विता। ११ उक्ता कुप्यति । १२ प्रोषिते तुष्यति । १३ दुष्कृतं स्मारयति । १४ सुकृतं विस्मारयति । १५ दत्तमवमन्यते । १६ दोषान् प्रकटयते । १७ गुणानाच्छादयति । १८ सम्मुखं न पश्यति । १९ दुःखेन दु:खिता न भवति । २० विप्रियं वदति। २१ संभोगं न वदवाञ्छ)ति ।
*
४५. द्वाविंशतिः कामिनीनां विकारेङ्गितानि ।।
१ सानुरागनिरीक्षणं । २ श्रवणसंयमनं। ३ अङ्गुलीमोटनं । ४ मुंद्रिकाकर्षणं । ५ नूपुरोत्कर्षणं । ६ गुप्ताङ्गदर्शनं । ७ सख्या सह हसनं। ८ भूषणोद्घाटनं। ९ कर्णमोटनं । १० कर्णकंडूयनं । ११ केशप्रकीर्णनं । १२ पुष्पसंयमनं । १३ नखविलेखनम् । १४ -परिधानसंयमनं । १५ निश्वासोच्छ्रसनं । १६ प्राग् विजृम्भणं । १७ बालालिङ्गनं । १८ बालमुखचुम्बनं। १९ प्रियभाषणं । २० परोक्षे नामकीर्तनम् । २१ अतिक्रान्तप्रेक्षणम् । २२ गुणव्यावर्णनं । इति ।
४५) C १ उच्चैर्निष्ठीवती। २ सानुरागा संयमनं । ३ अङ्गुलीस्फोटनं । ४ मुद्रिकाकर्षणं । ५ गुप्तांगदर्शनं। ६ सख्या सह हसनं। ७ नूपुरोत्कर्षणं । ८ स्तनोपपीडनं । ९ भूषणोद्धाटनं। १० कर्णकंडूयनं । ११ केशप्रकीर्णनं। १२ परिधानसंयमनं । १३ निश्वासोच्छासनं। १४ वागविज़ंभणं। १५ वालालिंगनं। १६ बालमुखचुंबनं । १७ प्रियभाषणं। १८ अतिक्रांतप्रेक्षणं । १९ परोक्षनामस्मरणं ।' २० गुणवर्णनं ।। २१ विरहवेदना।
४५) D१ सानुरागनिरीक्षणं । २ श्रवणसंयमनं। ३ अंगुलीस्फोटनं । ४ सदा प्रसन्न । ५ मुद्रिकाकर्पणं । ६ गुप्तांगदर्शनं । ७ सख्या सह हसनं। ८ भूषणोद्धाटनं। ९ कर्णोत्कर्षणं । १० कर्णकंड्यनं। ११ केशप्रकीर्णनं । १२ पुष्पसंयमनं। १३ नखविलेखनं । १४ परिधानसंयमनं। १५ विश्वासोल्लसनं। १६ प्रार विज़ुभनं। १७ वालालिंगनं । १८ घालमुखचुंबनं। १९ प्रियभाषणं ।। २० परोक्षे नामकीर्तनं ।। ___1 A G द्वात्रिंशत्कामिनीनां ।, B D E द्वाविंशतिकामिनीनां ।, Cअथ द्वाविंशति कामिनीनां। 2 ABG मुद्रिका अर्पणं।. 3 A.BG केशप्रक्षरणम्। 4 ABG omit प्राग। 5 ABG वालचुम्वनं।, 6 AB परोक्षे नामग्रहणं।, G omits परोक्षे नामकीर्तनम्।।