Book Title: Vastu Ratna Kosh
Author(s): Priyabala Shah
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 64
________________ सविवरण-वस्तुरत्नकोशः। भवति । १३ वधनं ददाति । १४ प्रथममालिङ्गनं करोति । १५ पूर्वमेव चुम्बनं करोति । १६ समदुःखसुखा । १७ स्नेहवती । १८ संभोगार्थिनी । १९ सन्मुखावलोकिनी । २० सदा विनीता। ४३ ) A B १ पूर्व भाषते । २ दर्शनात्प्रसन्ना भवति । ३ समागमे तुष्यति । ४ संभापिता हृष्यति । ५ शुणान् सखीजने कथयति । तदोपान् छादयति । ७ सन्मुखी शेते। ८ पश्चात् स्वपिति। ९ पूर्वमुत्तिष्ठति। १० मित्राणि' पूजयति । ११ अमित्राणि द्वेष्टि । १२ प्रोषिते दुर्मना भवति । १३ स्वधनं ददाति । १४ प्रथममालिंगयति । १५ पूर्वचुंबनं करोति । १६ समदुःखसुखावलोकिनी। १७ सदा विनीता। १८ स्नेहवती । १९ संभोगार्थिनी । ४३) C १ पूर्व भाषितं । २ दर्शनात्प्रसन्ना भवति । ३ समागमे पुष्यति । ४ संभाषिता हृष्टा भवति। ५ सखिजने गुणान् कथयति ।' ६ दोषान् प्रच्छादयति । ७ सन्मुखी शेते। ८ पश्चाद् स्वपिति । ९ पूर्वमुत्तिष्ठते । १० मित्राणि पूजयति । ११ अमित्राणि द्वेषयति । १२ प्रोषिते दुर्मना। १३ स्वधनं ददाति । १४ प्रथममालिंगनं करोति । १५ चुंबनं ददाति। १६ समदुःखा। १७ स्नेहवती। १८ मिष्टान्नं दात्री। १९ सुवेषा। २० सुभोगार्थिनी चेति । ४३) D १ अर्थानुभाविनी । २ दर्शने प्रसन्ना भवति । ३ समं तुष्यति । ४ संभाविता हृष्यति । ५गुणान् सखीजने कथयति । ६ दोषान् प्रच्छादयति । ७ सन्मुखी शेते। ८ पश्चात् सुपति। ९ पूर्वमुत्तिष्ठति । १० मित्राणि पूजयति । ११ अमित्राणि द्वेषयति। १२ प्रोषिते दुर्मना भवति। १३ स्वधनं ददाति । १४ प्रथममालिंगनं करोति । १५ पूर्वमेव चुंबनं करोति। १६ समदुःखसुखा। १७ सन्मुखावलोकिनी। १८ स्नेहवती। १९ संभोगार्थिनी चेति । ४३) E १ अर्थानुभाविनी । २ दर्शनात प्रशांता भवति । ३ संतुष्टा इ(?तुष्यं)ति । ४ संभापणेन हृष्यति । ५ गुणान् प्रकाशयति। ६ स्तनयोः पीडनं। ७भूषणोद्धाटनं । ८ हसनं । ९ नूपुरोत्कर्षणं । १० कर्णकंडूयनं। ११ केशकीर्ण । १२ प्रचारणसंयमनं । १३ सखीजने दोपान् प्रच्छादयति । १४ सन्मुखी शेते। १५ पश्चात् स्वपति । १६ पूर्वमुत्तिष्ठति । १७ मित्राणि पूजयति । १८ अमित्राणि द्वेषयति। १९ प्रोषिते दुर्मना भवति। २० स्वधनं ददाति २१ प्रथमं आलिंगनं करोति। २२ पूर्वमेव स्ववचनात् भाषयति । २३ चुंवनं करोति। २४ समदुःखे सदा विनीता। २५ सन्मुखविलोकिनी। २६ स्नेहवती। २७ संभोगार्थिनी। ४३) F १ पूमायात(? भापते)। २ दर्शनात् प्रसन्ना भवति । ३ संतुष्टा । ४संभापिताद् हृष्यति। ५ गुणान् सखीजनं वदति। ६ दोषान् प्रच्छादयति । ७ सन्मुखी शेते। ८ पश्चात्स्वपिति। ९पूर्वमुत्तिष्ठति। १० मित्राणि पूजयति । ११ अमित्राणि द्वेष्टि। १२ प्रोपिते दुर्मना। १३ स्वधनं ददाति । १४ प्रथमालिङ्गनं करोति । १५ पूर्वमेव ध्रुवनं ददाति । १६ समानदुःखा। १७ विनीता। १८ सम्मुखावलोकनी। १९ स्नेहवती । २० संभोगार्थिनी चेति ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163