________________
सविवरण-वस्तुरत्नकोशः। भवति । १३ वधनं ददाति । १४ प्रथममालिङ्गनं करोति । १५ पूर्वमेव चुम्बनं करोति । १६ समदुःखसुखा । १७ स्नेहवती । १८ संभोगार्थिनी । १९ सन्मुखावलोकिनी । २० सदा विनीता।
४३ ) A B १ पूर्व भाषते । २ दर्शनात्प्रसन्ना भवति । ३ समागमे तुष्यति । ४ संभापिता हृष्यति । ५ शुणान् सखीजने कथयति । तदोपान् छादयति । ७ सन्मुखी शेते। ८ पश्चात् स्वपिति। ९ पूर्वमुत्तिष्ठति। १० मित्राणि' पूजयति । ११ अमित्राणि द्वेष्टि । १२ प्रोषिते दुर्मना भवति । १३ स्वधनं ददाति । १४ प्रथममालिंगयति । १५ पूर्वचुंबनं करोति । १६ समदुःखसुखावलोकिनी। १७ सदा विनीता। १८ स्नेहवती । १९ संभोगार्थिनी ।
४३) C १ पूर्व भाषितं । २ दर्शनात्प्रसन्ना भवति । ३ समागमे पुष्यति । ४ संभाषिता हृष्टा भवति। ५ सखिजने गुणान् कथयति ।' ६ दोषान् प्रच्छादयति । ७ सन्मुखी शेते। ८ पश्चाद् स्वपिति । ९ पूर्वमुत्तिष्ठते । १० मित्राणि पूजयति । ११ अमित्राणि द्वेषयति । १२ प्रोषिते दुर्मना। १३ स्वधनं ददाति । १४ प्रथममालिंगनं करोति । १५ चुंबनं ददाति। १६ समदुःखा। १७ स्नेहवती। १८ मिष्टान्नं दात्री। १९ सुवेषा। २० सुभोगार्थिनी चेति ।
४३) D १ अर्थानुभाविनी । २ दर्शने प्रसन्ना भवति । ३ समं तुष्यति । ४ संभाविता हृष्यति । ५गुणान् सखीजने कथयति । ६ दोषान् प्रच्छादयति । ७ सन्मुखी शेते। ८ पश्चात् सुपति। ९ पूर्वमुत्तिष्ठति । १० मित्राणि पूजयति । ११ अमित्राणि द्वेषयति। १२ प्रोषिते दुर्मना भवति। १३ स्वधनं ददाति । १४ प्रथममालिंगनं करोति । १५ पूर्वमेव चुंबनं करोति। १६ समदुःखसुखा। १७ सन्मुखावलोकिनी। १८ स्नेहवती। १९ संभोगार्थिनी चेति ।
४३) E १ अर्थानुभाविनी । २ दर्शनात प्रशांता भवति । ३ संतुष्टा इ(?तुष्यं)ति । ४ संभापणेन हृष्यति । ५ गुणान् प्रकाशयति। ६ स्तनयोः पीडनं। ७भूषणोद्धाटनं । ८ हसनं । ९ नूपुरोत्कर्षणं । १० कर्णकंडूयनं। ११ केशकीर्ण । १२ प्रचारणसंयमनं । १३ सखीजने दोपान् प्रच्छादयति । १४ सन्मुखी शेते। १५ पश्चात् स्वपति । १६ पूर्वमुत्तिष्ठति । १७ मित्राणि पूजयति । १८ अमित्राणि द्वेषयति। १९ प्रोषिते दुर्मना भवति। २० स्वधनं ददाति २१ प्रथमं आलिंगनं करोति। २२ पूर्वमेव स्ववचनात् भाषयति । २३ चुंवनं करोति। २४ समदुःखे सदा विनीता। २५ सन्मुखविलोकिनी। २६ स्नेहवती। २७ संभोगार्थिनी।
४३) F १ पूमायात(? भापते)। २ दर्शनात् प्रसन्ना भवति । ३ संतुष्टा । ४संभापिताद् हृष्यति। ५ गुणान् सखीजनं वदति। ६ दोषान् प्रच्छादयति । ७ सन्मुखी शेते। ८ पश्चात्स्वपिति। ९पूर्वमुत्तिष्ठति। १० मित्राणि पूजयति । ११ अमित्राणि द्वेष्टि। १२ प्रोपिते दुर्मना। १३ स्वधनं ददाति । १४ प्रथमालिङ्गनं करोति । १५ पूर्वमेव ध्रुवनं ददाति । १६ समानदुःखा। १७ विनीता। १८ सम्मुखावलोकनी। १९ स्नेहवती । २० संभोगार्थिनी चेति ।