________________
सविवरण-वस्तुरतकोशः। ४०) D १ मुखगौच। २ कक्षा। ३ कर। ४ श्मश्रु। ५ जल। ६ मृत्तिका । ७ नख । ८ मल। ९ वृत्ति। १० भावशौच ।
४०) E १ मुखशौच । २ स्नानशौच । ३ मृत्तिकाशौच । ४ गंधशौच । ५ कक्षा । ६ श्मश्रु । ७ जल । ८ नख । ९ अनिल । १० सर्वशौच । इति दशविधं शौचम् ।
४०) F १ मुखशौच । २ सानशौच । ३ मृत्तिका । ४ कक्षा । ५गंध । ६म(?श्म)नु । ७ जल । ८ पवित्रभाषण । ९ नख । १० आचारशौच चेति ।
४०) G १ भावशीचं । २ स्नानशौचं । ३ जलशौचं । ४ मृत्तिकाशौचं । ५ गंधश्मश्रु । ६ संस्कार । ७ पवित्रवाक्य । ८ प्राणिदयाशौचम् । ९ अर्थशौचम् । १० आचारशौचम् ।
४१. 'द्विविधः कामः । १ स्वाभाविक । २ कृत्रिम । इति ।
४२. देश कामावस्थाः।
१ अभिलाषा । २ चिंता । ३ स्मृति । ४ गुणकीर्तन । ५ उद्वेग । ६ प्रलाप । ७ उन्माद । ८ व्याधि । ९ जडता। १० मरण । इति ।
५ उद्वेग ।
४२) C१ अभिलाषा । २ चिंता। ३ स्मृति । ४ गुणकीर्तन। ६ उन्माद । ७ व्याधि । ८ जडता। ९ मरणं चेति ।
४२) D१ अभिलापा। २ चिंता। ३रस। ४ गुणकीर्तन। ५उद्वेग। ७ उन्माद। ८ व्याधि। ९ जडता। १० मरणं चेति ।
प्रलाप।
४३. विंशती रक्तस्त्रीणां लक्षणानि ।।
१ पूर्व भाषते । २ दर्शनात्प्रसन्ना भवति । ३ समागमे तुष्यति । ४ संभाषिता हृष्यति । ५ गुणान् सखीजने कथयति । ६ दोषान् प्रच्छादयति। ७ सन्मुखी शेते। ८ पश्चात् स्वपिति । ९ पूर्वमुत्तिष्ठति । १० मित्राणि पूजयति । ११ अमित्राणि द्वेष्टि । १२ प्रोषिते दुर्मना
1 A BG अथ द्वि। 2 A G कृत्रिमश्च । 3 F दशविधा कामावस्था। 4 D लक्षणस्थानानि ।