________________
१५
..
४७
सविवरण-चस्तुरनकोशः। । ४३) G १ पूर्व भापते । २ दर्शनात्प्रसन्ना भवति । ३ समागमे तुष्यति । ४ सम्भाषिता हप्यति । ५गुणान् सखिजने कथयति। ६ दोषान् छादयति। ७ सन्मुखी शेते। ८ पश्चात् स्वपिति । ९ पूर्वमुत्तिष्ठति । १० मित्राणि पूजयति । ११ अमित्राणि द्वेष्टि । १२प्रोपिते दुर्मना भवति । १३ स्वधनं ददाति । १४ प्रथममालिंगयति। १५ पूर्वचुंबनं करोति । १६ समदुःखसुखावलोकिनी। १७ सदा विनीता। १८ स्नेहवती। १९ सम्भोगार्थिनी।
४४. एकविंशतिर्विरक्तस्त्रीणां लक्षणानि । '
१ चुंबिता विमुखं करोति । २ मुखं परिमार्जयति । ३ निष्ठीवति । ४ प्रथमं शेते। ५ पश्चादुत्तिष्ठति। ६ पराङ्मुखी शेते। ७ वाक्यं नावमन्यते । ८ मित्राणि द्वेष्टि । ९ अमित्राणि पूजयति । १० सदा गर्विता भवति । ११ उक्ता कुप्यति । १२ गमने तुष्यति । १३ दुष्कृतं स्मरति । १४ सुकृतं विस्मारयति । १५ दत्तं न मन्यते । १६ दोषान् प्रकटीकरोति । १७ गुणान् प्रच्छादयति । १८ सन्मुखं न पश्यति । १९ दुःखिते सुखिता भवति । २० विप्रियं वदति । २१ संभोगे सुखं न वाञ्छति ।
४४) १ चुंवने मुखं परिमार्जयति। २ निष्ठीवति। ३ प्रथमं शेते। ४ पश्चादुत्तिष्ठति । ५ सन्मुखी न शेते। ६ मित्राणि द्वेषयति। ७ अमित्राणि पूजयति । ८गर्विता उत्कथयति। ९गमने हृष्टा । १० दुष्कृतं स्मरति। ११ सुकृतं विस्मारयति । १२ उक्तं न मन्यते। १३ दोपान प्रगटीकरोति । १४ गुणानाच्छादयति । १५ सन्मुखं न पश्यति । १६ दुःखिते सानंदा। १७ अप्रियंवदा। १८ संभोगे सुखं नावगच्छति । १९ कोपमुत्पादयति।
४४ ) D १ चुम्बिता विमुख करोति। २ मुखं च परिमार्जयति। ३ निष्ठीवति। ४ प्रथमं शेते। ५ पश्चादुत्तिष्ठति । ६परान्मुखी शेते । ७ वाचं न मन्यते । ८ मित्राणि द्वेषयति । ९ कुमित्राणि पूजयति। १० गर्विता भवति । ११ उक्ता कुप्यते। १२ गमने तुष्यति। १३ दुष्कृतं स्मरयति । १४ सुकृतं विस्मरयति । १५ दत्तं न मन्यते । १६ दोपान प्रकटीकरोति । १७ गुणान् प्रच्छादयति। १८ सन्मुखं न पश्यति । १९ विप्रियं वदति । , २० दुःखिते सुखिता भवति। २१ संभोगेषु सुखं न वाञ्छति ।
४४) E १ मुखं परिमार्जयति। २ निष्ठीवती। ३ प्रथमं शेते। . ४ पश्चादत्तिष्ठति । ५ परामुखी शेते। ६ मित्राणि द्वेष्टि। ७ अमित्राणि पूजयति। ८ गर्विता भवति । ९ उक्ता कुप्यति । १० गमने तुष्यति । ११ दुःखिते दुःखिता [न] भवति । १२ विप्रियं
1 A B C D विंशति विरक्त ।, विंशति अरक्त।. ।