Book Title: Vastu Ratna Kosh
Author(s): Priyabala Shah
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 65
________________ १५ .. ४७ सविवरण-चस्तुरनकोशः। । ४३) G १ पूर्व भापते । २ दर्शनात्प्रसन्ना भवति । ३ समागमे तुष्यति । ४ सम्भाषिता हप्यति । ५गुणान् सखिजने कथयति। ६ दोषान् छादयति। ७ सन्मुखी शेते। ८ पश्चात् स्वपिति । ९ पूर्वमुत्तिष्ठति । १० मित्राणि पूजयति । ११ अमित्राणि द्वेष्टि । १२प्रोपिते दुर्मना भवति । १३ स्वधनं ददाति । १४ प्रथममालिंगयति। १५ पूर्वचुंबनं करोति । १६ समदुःखसुखावलोकिनी। १७ सदा विनीता। १८ स्नेहवती। १९ सम्भोगार्थिनी। ४४. एकविंशतिर्विरक्तस्त्रीणां लक्षणानि । ' १ चुंबिता विमुखं करोति । २ मुखं परिमार्जयति । ३ निष्ठीवति । ४ प्रथमं शेते। ५ पश्चादुत्तिष्ठति। ६ पराङ्मुखी शेते। ७ वाक्यं नावमन्यते । ८ मित्राणि द्वेष्टि । ९ अमित्राणि पूजयति । १० सदा गर्विता भवति । ११ उक्ता कुप्यति । १२ गमने तुष्यति । १३ दुष्कृतं स्मरति । १४ सुकृतं विस्मारयति । १५ दत्तं न मन्यते । १६ दोषान् प्रकटीकरोति । १७ गुणान् प्रच्छादयति । १८ सन्मुखं न पश्यति । १९ दुःखिते सुखिता भवति । २० विप्रियं वदति । २१ संभोगे सुखं न वाञ्छति । ४४) १ चुंवने मुखं परिमार्जयति। २ निष्ठीवति। ३ प्रथमं शेते। ४ पश्चादुत्तिष्ठति । ५ सन्मुखी न शेते। ६ मित्राणि द्वेषयति। ७ अमित्राणि पूजयति । ८गर्विता उत्कथयति। ९गमने हृष्टा । १० दुष्कृतं स्मरति। ११ सुकृतं विस्मारयति । १२ उक्तं न मन्यते। १३ दोपान प्रगटीकरोति । १४ गुणानाच्छादयति । १५ सन्मुखं न पश्यति । १६ दुःखिते सानंदा। १७ अप्रियंवदा। १८ संभोगे सुखं नावगच्छति । १९ कोपमुत्पादयति। ४४ ) D १ चुम्बिता विमुख करोति। २ मुखं च परिमार्जयति। ३ निष्ठीवति। ४ प्रथमं शेते। ५ पश्चादुत्तिष्ठति । ६परान्मुखी शेते । ७ वाचं न मन्यते । ८ मित्राणि द्वेषयति । ९ कुमित्राणि पूजयति। १० गर्विता भवति । ११ उक्ता कुप्यते। १२ गमने तुष्यति। १३ दुष्कृतं स्मरयति । १४ सुकृतं विस्मरयति । १५ दत्तं न मन्यते । १६ दोपान प्रकटीकरोति । १७ गुणान् प्रच्छादयति। १८ सन्मुखं न पश्यति । १९ विप्रियं वदति । , २० दुःखिते सुखिता भवति। २१ संभोगेषु सुखं न वाञ्छति । ४४) E १ मुखं परिमार्जयति। २ निष्ठीवती। ३ प्रथमं शेते। . ४ पश्चादत्तिष्ठति । ५ परामुखी शेते। ६ मित्राणि द्वेष्टि। ७ अमित्राणि पूजयति। ८ गर्विता भवति । ९ उक्ता कुप्यति । १० गमने तुष्यति । ११ दुःखिते दुःखिता [न] भवति । १२ विप्रियं 1 A B C D विंशति विरक्त ।, विंशति अरक्त।. ।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163