________________
सविवरण-वस्तुरनकोशः। ३५ अष्टौ नायिकाः।
१ वासकसज्जा । २ विरहोत्कण्ठिता । ३ खण्डिता । ४ विप्रलब्धा । ५ प्रोषितभर्तृका। ६ कलहांतरिता । ७ अभिसारिका । ८ वाधीनभर्तृका । इति ।
mmmmmmmmmmmmmmmmmmmmmm
३५) A B १ विरहोत्कंठिता । २ खण्डिता । ३ कलहांतरिता । ४ विप्रलुब्ध(?ब्धा)। ५ प्रोषितभर्तृका। ६ अभिसारिका । ७ स्वाधीनपतिका। , ३५) C१ वासकसजा। २खंडिता। ३ उत्कंठिता। ४ कलहांतरिता । ५ विप्रलब्धा। ६ प्रोपितभर्तृका। ७ अभिसारिका। ८ स्वाधीनपतिका चेति । ।
३५) D १ वासकसजा। २ विरहोत्कण्ठिता। .३ खंडिता। ४ विप्रलंभा। ५ प्रोषितभर्तृका। ६ कलहांतरिता । ७ अभिसारका। ८ स्वाधीनभर्तृका चेति ।
३६. द्वात्रिंशद् नायिकानां गुणाः ।
१ सुरूपा । २ सुभगा। ३ सुवेषा । ४ सुरतप्रवीणा । ५ सुनेत्रा । ६ सुखाश्रया । ७ विभोगिनी। ८ विचक्षणा । ९ प्रियभाषिणी । १० प्रसन्नमुखी। ११ पीनस्तनी। १२ चारुलोचना । १३: रसिका । १४ लज्जान्विता । १५ लक्षणयुता। १६ पठितज्ञा। .१७ गीतज्ञा । १८ वाद्यज्ञा। १९ नृत्यज्ञा । २० सुप्रमाणशरीरा । २१ सुगंधप्रिया । २२ नातिमानिनी। २३ चतुरा। २४ मधुरा । २५ स्नेहमती । २६ विमर्षमती। २७ गूढमंत्रा। २८ सत्यवती। २९ कलावती । ३० शीलवती । ३१ प्रज्ञावती। ३२ गुणान्विता । इति ।
३६) AB १ सुरूपा । २ सुवेपा । ३ सुभगा। ४ सुरतप्रवीणा.। ५ सुसत्त्वा । ६ विप(?सुख)श्रिता। ७विनीता। ८ भोगिनी। ९विचक्षणा। १० प्रियभाषिणी । ११ प्रसन्नमुखी। १२ पीनस्तनी। १३ चारुलोचना। १४ रसिका। १५ लज्जान्विता। १६ लक्षणयुता । १७ वाक्यज्ञा। १८ गीतज्ञा । १९ नृत्यज्ञा । २० वाद्यज्ञा ।
1 A B G नायिका ।, C D E नायकाः। 2 F स्वाधीनपतिका। 3 A B द्वात्रिंशद्गुणनायिकाः ।, CD द्वात्रिंशगुणानायकाः ।, E द्वात्रिंशन्नायकानां ___ गुणा I, G द्वात्रिंशद्वणनायिका ।,