________________
. सविवरण-वस्तुरनकोशः। २१ सुप्रमाणशरीरा। २२ सुगंधप्रिया । २३ नातिमानिनी। २४ चतुरा। २५ मधुरा। २६ स्नेहवती। २७ विमर्शवती। २८ सुवृतमंत्रा। २९ सत्यवती । ३० प्रज्ञावती। ३१ चैतन्या। ३२ शीलवती । ३३ गुणान्विता।
३६) C १ कुलिना। २ शीलवती । ३ वयस्विनी । ४ प्रियंवदा । ५ श(मितव्यया। ६प्रीतिमति। ७ सुभगा। ८ सुसत्त्वा। ९ सुवेषा। १० सुविनीता। ११ सुरतप्रवीणा । १२ चारुनेत्रा। १३ सुखप्रिया। १४ विभोगिनी। १५ विचक्षणा। १६ प्रियभाषिणी । १७ प्रसन्नमुखी। १८ पीनस्तनी। १९ रसिका। २० लजान्विता । २१ लक्षणयुक्ता। २२ पठितज्ञा। २३ गीतज्ञा। २४ नृत्यज्ञा। २५ वि(वा)द्यज्ञा। २६ सुकुमारशरीरा। २७ सुगंधप्रिया। २८ नातिमानिनी। २९ स्नेहवती! ३० गुणान्विता। चेति ।
३६). E१ कुष्टि(?लि)नी। २ सुरूपा। ३ सुभगा। ४ समर्था । ५ सुवेषा। ६ सुविनीता। ७ सुरतप्रवीणा। ८चारुनेत्रा । ९ सुखप्रिया । १० विभोगिनी । ११ विचक्षणा। १२ प्रियभाषिणी। १३ प्रसन्नमुखी। १४ पीनस्तनी। १५ रसिका। १६ लजान्विता। १७ लक्षणयुक्ता। १८ पठितज्ञा। १९ गीतज्ञा । २० वाद्यज्ञा। २१ नृत्यज्ञा । २२ सुकुमारशरीरा । २३ सुगंधप्रिया । २४ नातिमानिनी। २५ मधुरवाक्या:।, २६ स्नेहवती। २७ आचारवती। २८ रूपवती। २९ संभोगवती। ३० गुणवती। ३१ सुशीला। ३२ धर्मज्ञा। चेति ।
३६) F१ कुलीना। २ सुभगा। ३ स्वरूपा । ४ सुसत्त्वा । ५ सुवेषा। ६ सुविनीता। ७ सुरत्न(?त)प्रवीणा। ८चारुनेत्रा। ९ सुखप्रिया। १० विभोगिनी। ११ विचक्षणा। १२ प्रियभाषिणी। १३ प्रसन्नमुखी। १४ पीनस्तनी। १५ रसिका। १६ लजान्विता। १७ लक्षणयुता। १८ गीतज्ञा। १९ वाद्यज्ञा । २० नृत्तज्ञा। '२१ सुकुमारशरीरा। २२ सुगन्धप्रिया। २३ नातिमानिनी। २४ मधुरवाक्या। २५ स्नेहवती। २६ ईर्ष्यारहिता। २७ सत्यवती। २८ शीलवती। २९ प्रज्ञावती। ३० सुसंवृत्तशरीरा। ३१ गुणान्विता । चेति।
३६) G१ सुरूपा। २ सुवेषा। ३ सुभगा। ४ सुरतप्रवीणा। ५ सुसत्त्वा। ६विष(सुखोथता। ७ विनीता। ८भोगिनी। ९विचक्षणा। १० प्रियभाषिणी। ११ प्रसन्नमुखी। १२ पीनस्तनी। १३ चारुलोचना। १४ रसिका। १५ लजान्विता लक्षणयुता। १६ वाक्यज्ञा। १७ गीतशा । १८ नृत्यज्ञा। १९ वाद्यज्ञा । २० सुप्रमाणशरीरा। २१ सुगंधप्रिया ।, २२ नातिमानिनी। २३ चतुरा। २४ मधुरा। २५ स्नेहवती । २६ विमर्शवती। २७ संवृतमंत्रा। २८ सत्यवती। २९ प्रज्ञावती। ३० चैतन्या।' ३१ शीलवती। ३२ गुणान्विता।
. ३७. 'त्रिविधं सौख्यम् ।
१ आङ्गिक । २ वाचिक । ३ मानसिक । इति । ३७) F शारीरं। मानसिकं चेति ।
wwwww
___ 1 ABG add अथ त्रिविधं |, F द्विविधं ।. 2 ABG शारीरिक, E कायिकं ।. 3 AB drop इति ।, CDE मानसिकं चेति ।