Book Title: Vastu Ratna Kosh
Author(s): Priyabala Shah
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 25
________________ वस्तुरत्नकोश-विवरणम् । . . . अिथातो वस्तुविवरणं समाख्यायते । , *गणराजं नमस्कृत्य गजतुण्डं सुरोत्तमम् । समस्तविघ्नहन्तारं रत्नकोशमुदीर्यते ॥ १॥ यथा१. तत्रादौ त्रीणि भुवनानि कथ्यन्ते । तद् यथा १ सुरभुवनम् । २ नरंभुवनम् । ३ नागभुवनम् । इति । . २. त्रिविधं लोकसंस्थानम्। १ देवलोकसंस्थानम्। २ दानवलोकसंस्थानम्। । ३ मानवलोकसंस्थानम् । इति । . . ) A १ देवसंस्थानम् । २ मानवसंस्थानम् । ३ दानवसंस्थानम् ।। ' - . B १ देवसंस्थानम् । २ दानवसंस्थानम् । ३ मानवसंस्थानम् । }: C १ देवलोकस्थानम् । २ मनुष्यलोकस्थानम् । ३ दानवलोकस्थानम् । 1 .D १ दानवसंस्थानम् । २ मानवसंस्थानम् । ३ गंधर्वसंस्थानम् । । । । देवदानवमानवानां संस्थानम् । १ देवस्थानं । २ दानवस्थानं । ३ मानवस्थानं चेति। . . . . ! ३. त्रिविधी भूमिः। .... १ उन्नतप्रदेशा । २ निम्नप्रदेशा । ३ समप्रदेशा । इति । ३) • AG१ उत्तमप्रदेशः । २ निम्नप्रदेशः। ३, समप्रदेशः। , , , , E१ उञ्चा। २ नीचा । ३ समा। ' I F १ उन्नतप्रदेशा । २ नीचप्रदेशा । ३ समप्रदेशा।, .. । अथातो...यथा is given only by B. *o alone gives this sloka after इत्यनुक्रमणिका। 1 BOE तत्र त्रीं। 2 G भवनानि । 3 ABOBFG omit कय्यन्ते । 4 ABOBFG ommt तद्यथा ।. 5 ABG मानव। 6 ABEG omt लोक । 7 OFF स्थानम् ।। 8 Gomts लोक ।. म

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163