________________
1. सविवरण-वस्तुरनकोशः।
શ૭ कारण। ७८ प्रयोग। ७९ शौच । ८० ज्ञान। ८१ विनय । ८२ नीति। ८३ आयु । ८४ प्रीति। ८५ व्यापार। ८६ धारणविज्ञान । , १९) G १ हेतुविज्ञान। २ तत्त्वविज्ञान। ३ मोहन । ४ कर्म। ५ धर्म। ६मर्म । ७ शङ्ख। ८ दंत। ९ काच । १० गुटिका। ११ योग। १२ रसायन। १३ वचन । १४ कवित्व। १५ नेपथ्य। १६मंत्र। १७ तंत्र। १८ मर्दन। १९ पत्रक। २० वृष्टिक । २१ लेपकर्म। २२ सूत्र । २३ चित्र । २४ रङ्ग । २५ सूचीकर्म । २६ शकुन । २७ छद्म। २८ नसल्य। २९ गंध। ३० युक्ति। ३१ आसन। ३२ शील। ३३ काष्ठकर्म। ३४ कुंभ। ३५ लोह। ३६ यंत्र। ३७ वंश। ३८ नख । ३९ तृण । ४० प्रसाद । ४१ धातु। ४२ विभूषण । ४३ स्वरोदय। ४४ द्यूत। ४५ अध्यात्म। ४६ अग्नि । ४७ जल। ४८ विद्वेषण। ४९ उच्चाटन। ५० वशीकरण। ५१ हस्तिशिक्षा। ५२ अश्व । ५३ पक्षि। ५४ स्त्री। ५५ काम। ५६ रत्न । ५७ वस्त्रकार । ५८ पाशुपाल्य। ५९ कृषि। ६० वाणिज्य। ६१ लक्षण। ६२ काल। ६३ शास्त्र। ६४ शस्त्रवन्ध । ६५ आयुधकार। ६६ नियुद्धकार। ६७ आखेटक । ६८ कुतूहल । ६९ केश। ७० पुष्प । ७१ इन्द्रजाल। ७२ पानविधि। ७३ अशन। ७४ विनोद । ७५ सौजन्य। ७६ सौभाग्य । ७७ शौच। ७८ विनय । ७९ नीति। ८० आयु । ८१ वाद । ८२ व्यापार। ८३ धारणा। इति विज्ञानानि ।
२०. चतुरशीतिर्देशाः।
पूर्वदेशाः-१ अंजनदेशः। २ गौडदेशः। ३ कान्यकुब्जदेशः। ४ कलिंगदेशः। ५ अंगदेशः। ६ बंगदेशः। ७ कुरंगदेशः । ८ गोलादेशः। ९ राढ्यदेशः। १० वरेन्द्रदेशः। ११ यामुनदेशः। १२ गंगापारदेशः। १३ अंतर्वेदिदेशः। १४ मागधदेशः। ____ मध्यदेशाः-१ कुरुदेशः। २ डाहलदेशः। ३ कामरूपदेशः। ४ कामाक्षदेशः। ५ उंड्रदेशः। ६ पुंड्रदेशः। ७ उड्डीसदेशः। ८ अग्निमुखदेशः। ९पंचालदेशः। १० सूरसेनदेशः। ११ जालंधरदेशः । १२ लोहितपाददेशः। ___ पश्चिमस्थलदेशाः-१ कच्छदेशः। २ वालंभदेशः। ३ सौराष्ट्रदेशः । ४ कोंकणदेशः। ५ लाटदेशः। ६ मालवदेशः। ७ अवंतीदेशः । ८ श्रीमालदेशः। ९ अर्बुददेशः। १० मेदपाटदेशः। ११ मरुदेशः। १२ कंबोजदेशः । १३ पारियात्रदेशः । १४ लोहपुरदेशः । 1 1 B इति चतुराशीति, C अथ चतुराशीति देशा, D चतुर्दशाः।
-