Book Title: Vastu Ratna Kosh
Author(s): Priyabala Shah
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 55
________________ सविवरण-वस्तुरत्नकोशः। २५) A १ शानकृतयश। २ प्रतापयश । ३ पराक्रमयश। ४ सदाचारयश । ५ वर्णन । B १ ज्ञानकृतयश। २प्रतापयश । ३ सदाचारयश । ४पराक्रमयश । ५वर्णन। C१ शानकृतं। २ प्रतापकृतं । ३ पराजयकृतं । ४ जन्मकृतं। ५ सदाचार वर्तितमिति। D १ जनतन्वतां यशः। २ प्रतापः। ३ कीर्ति । ४ पराक्रमः। ५ रूपसदाचार, वर्णकृतश्चेति। - १ जन्मरूपं। २ बालकृतं । ३ प्रतापकृतं । ४ कीर्तिरूपं । ५ पराक्रमरूपं । G १ ज्ञानकृतयश । २ प्रतापयश । ३ पराक्रमयश । ४ सदाचारयश। वर्णन । २६. सप्तविधा कीर्तिः। १ दानकीर्ति । २ पुण्यकीर्ति । ३ काव्यकीर्ति । ४ वक्तत्वकीर्ति। ५ वर्तनकीर्ति । ६ शौर्यकीर्ति । ७ विद्वज्जनकीर्ति । इति । २६) AB १ दानकीर्ति । २ पुण्य । ३ वर्तन । ४ विज्ञान । ५ काव्य । ६ वक्तृत्व । D १ दानकीर्तिः। २ पुण्यकीर्ति। ३ विद्वजनकीर्ति। ४ वकृत्वकीर्ति । ५ काव्यकीर्ति। ६ वर्तनकीर्ति। ७ सूर्यकीर्ति।। E १ दानकीर्ति । २ पुण्यकीर्ति। ३ विद्वजनसंगतिकीर्ति । ४ वकृत्वकीर्ति । ५ काव्यवर्तन। ६ शौर्य । ७ गीतिकीर्तिश्चेति । F१ दानकीर्ति। २ पुण्यकीर्ति। ३ द्विविधजनकीर्ति । ४ वक्रोक्तिकीर्ति । ५काव्यकीर्ति। ६ आवर्तनकीर्ति। ७ शौर्यकीर्तिः। , G १ दानकीर्ति । २ पुण्य । ३ वर्तन । ४ विज्ञान । ५ काव्य । ६ वक्तृत्व । २७. नव रसाः। १.शृङ्गार । २ हास्य । ३ करुण। ४ रौद्र । ५ वीर । ६ भयानक । ७ बीभत्स । ८ अद्भुत । ९ शान्त.-इति रसाः। 1 A B D G अष्टौ रसाः । E नव नाट्यरसाः। C omits this Sūtra and Vivarana. 2 AB शान्तरस। D शान्ताश्च। B शांत इति । _ शांत नवधा रसाः।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163