________________
वस्तुरत्नकोश-विवरणम् । . . .
अिथातो वस्तुविवरणं समाख्यायते । , *गणराजं नमस्कृत्य गजतुण्डं सुरोत्तमम् । समस्तविघ्नहन्तारं रत्नकोशमुदीर्यते ॥ १॥
यथा१. तत्रादौ त्रीणि भुवनानि कथ्यन्ते । तद् यथा
१ सुरभुवनम् । २ नरंभुवनम् । ३ नागभुवनम् । इति । . २. त्रिविधं लोकसंस्थानम्। १ देवलोकसंस्थानम्। २ दानवलोकसंस्थानम्। ।
३ मानवलोकसंस्थानम् । इति । . . ) A १ देवसंस्थानम् । २ मानवसंस्थानम् । ३ दानवसंस्थानम् ।। ' -
. B १ देवसंस्थानम् । २ दानवसंस्थानम् । ३ मानवसंस्थानम् । }: C १ देवलोकस्थानम् । २ मनुष्यलोकस्थानम् । ३ दानवलोकस्थानम् । 1 .D १ दानवसंस्थानम् । २ मानवसंस्थानम् । ३ गंधर्वसंस्थानम् । । । । देवदानवमानवानां संस्थानम् ।
१ देवस्थानं । २ दानवस्थानं । ३ मानवस्थानं चेति। . . . . ! ३. त्रिविधी भूमिः।
.... १ उन्नतप्रदेशा । २ निम्नप्रदेशा । ३ समप्रदेशा । इति । ३) • AG१ उत्तमप्रदेशः । २ निम्नप्रदेशः। ३, समप्रदेशः। , , ,
, E१ उञ्चा। २ नीचा । ३ समा। ' I F १ उन्नतप्रदेशा । २ नीचप्रदेशा । ३ समप्रदेशा।,
.. । अथातो...यथा is given only by B. *o alone gives this sloka after इत्यनुक्रमणिका। 1 BOE तत्र त्रीं। 2 G भवनानि । 3 ABOBFG omit कय्यन्ते । 4 ABOBFG ommt तद्यथा ।. 5 ABG मानव। 6 ABEG omt लोक । 7 OFF स्थानम् ।। 8 Gomts लोक ।.
म