________________
--
---
-
वस्तुरतकोशः। ४. त्रिविधाः पुरुषाः। .
१ उत्तमाः । २ मध्यमाः । ३ अधमाः । इति । ४) ABG १ उत्तम । २ मध्यम । ३ अधम ।
C१ उत्तम २ मध्यम ३ अधमाश्चेति ।
E१ उत्तमा । २ अधमा । ३ मध्यमा । ५. त्रयः पदार्थाः।
१ धातुपदार्थः। २ जीवपदार्थः। ३ मूलपदार्थः। इति । ५) धातुमूलजीवाश्चेति __E १ धातु । २ मूल । ३ जीवा।
F_ १ मूलगतपदार्थाः। २ धातुगतपदार्थाः । ३ जीवगतपदार्थाः । ६. चत्वारः पुरुषार्थाः ।।
१ धर्मः। २ अर्थः। ३ कामः। ४ मोक्षः । इति । ६) ABG १ धर्म । र अर्थ । ३ काम । ४ मोक्ष ।'
CF धर्मार्थः। काम मोक्षः।
D १ धर्म । २ अर्थ । ३ काम । ४ मोक्षरूपाः। ७. षटूत्रिंशद राजवंशाः। ,
१ सूर्यवंशः। २ सोमवंशः। ३ यादववंशः। ४ कदम्बवंशः। ५ परमारवंशः। ६ इक्ष्वाकुवंशः। ७ चाहुआणवंशः । ८ चौलुक्यवंशः। ९ मौरिकवंशः। १० शिलारवंशः। ११ सैन्धववंशः। १२ छिन्दकवंशः। १३ चापोत्कटवंशः। १४ प्रतीहारवंशः। १५ मुडुकवंशः। १६ राष्ट्रकूटवंशः। १७ शकटवंशः। १८ करटवंशः। १९ करटपालवंशः। '३० चन्दिल्लवंशः। २१ गुहिलवंशः। २२ गुहिलपुत्रवंशः। २३ पोतिकपुत्रवंशः । २४ मंकाणकवंशः । २५ धान्यपालवंशः। २६ राजपालवंशः। २७ अनङ्गवंशः। २८ निकुम्भवंशः। २९ दधिकरवंशः। ३० कलचुरवंशः। ३१ कालमुखवंशः। ३२ दायिकवंशः। ३३ हूणवंशः। ३४ हरिणवंशः। ३५ डोडिवंशः । ३६ मारववंशः। इति ।
।
AANA