________________
"वस्तुरनकोशः ।
17
१५ षटूत्रिंशंदायुधानि । १६ सप्तविंशतिः शास्त्राणि । १७ द्विपञ्चाशत् तत्त्वानि । १८ द्विसप्ततिः कलाः 1 १९ चतुरशीतिर्विज्ञानानि । २० चतुरशीतिर्देशाः । २१ द्वात्रिंशल्लक्षणस्थानानि । २२ चतुर्विंशतिविधं गृहम् । २३ अष्टोत्तरशतं मङ्गलानि । २४ त्रिविधं दानम् । २५ पञ्चविधं यशः । २६ सप्तविधा कीर्तिः ।
~ 0
22
23
२७ नव रसाः 1
२८ एकोनपञ्चाशद् भावाः । २९ चत्वारोऽभिनयाः । ३० चतस्रो वृत्तयः । . ३१ चत्वारो महानायकाः । ३२ चत्वारो नायकाः I ३३ द्वात्रिंशद्गुणतो नायकः । ३४ त्रिविधा महानायिकाः " । ३५ अष्टौ नायिकाः” ।
26
J
15 ABOEFG दण्डायुधानि । 16 DE °तिशा' ।, AG °तिश I, C त्यस्रा" । 17 ABCD 'तिक I, E 'द्विसकला । 18 BOD 'तिवि' I, E 'तिज्ञा' । 19 ABODE ''तिदे ।. 20 OF लक्षणानि । 21 ABO 'तम' D 'त्तरं शतं मंगलाना ।, E मंगलाना स्थानं 1. 22 ° 1. 230 सप्त इतय. । अष्टौ रसा 1; B writes नव upon अष्टौ ।, ADCG अष्टौ रसा ।. 24 D नायका । 25D महाना 1, A puts here अष्टौ नायिका 1, a drops thus sūtra. 26 A puts he1e त्रिविधं सौख्यम् ।, BD "शद्गुणनायका 1,0 ° शलक्षणनायका ।
G drops this sūtia sūtra त्रिविधा महानायिका ।
शद्गुणो नायक 1, 27 ABODE write नायका for नायिका 1; A omuts the 28 a diops this sutra
را