Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 13
________________ वरसु॥४५॥ सा साहइ भत्तारं, परपत्तीलंपडं दसेसु तुम । छम्मासंते मरिही, सो तुह इन तक्खनो भणइ ॥ ४६॥ सा तं विसजिाहिं, सट्टाणे संठिा तो चउरा । कुटुंतरे ठिएणं, सूरेणं विलोइ सव्वं ॥४७॥ सो चिंतइ वयणाइममहो ! महेलाणमहमचरिश्रमिणं । जीए विडंबियो सा, सूरो भरडो खरो जाओ ॥४८॥ ज न हु कुणेइ बंभो, झाणेण ण पिछई हरो जं च । विन्हअरम्मि नत्थी, कुणंति तं निद्दया थीमो ॥४९॥ इन झायंतो सूरो, संपत्तो झत्ति हिंडलोरपुरे । मुंजइ भोए सुंदरि-सद्धिं निच्चं ससंकमणो ॥ ५० ॥ पणयगरेहिं विविहो-चाहिं लासहासपमुहेहिं । तोसेइ सुंदरी तं, ण हु तोसं धरइ सो किं पि ॥ ५१ ॥ सस्सू पुच्छेद रहो, जामाउन ! दीससे कहं दुहिनो! । सो भणइ माय ! दुक्खं, 7| मए ण साहिजए कहिउं ॥५२॥ असमत्थस्स उ पुरो, दुहं मुहा कहं कहिजए माय! | तप्पुरमो कहणम्मी, अंसु* क्षकश्च तस्या जातः । मुग्धे ! किमर्थ स्मृतः ? तुष्टोऽहं, त्वं वरं वृणु ॥ ४५ ॥ सा कथयति भर्तारं परपत्नीलम्पटं दश त्वम् । षण्मा सान्ते मरिष्यति स तवेति तक्षको भणति ॥४६॥ सा तं विसृज्याहिं स्वस्थाने संस्थिता ततश्चतुरा । कुड्यान्तरे स्थितेन सूरेण विलोकितं सर्वम् ॥ ४७ ।। स चिन्तयति वचनातीतमहो! महेलानामधमचरितमिदम् । यया विडम्बितः श्वा सूरो भरटः खरो जात: ॥४८॥ यन्न हि करोति ब्रह्मा ध्यानेन न प्रेक्षते हरो यञ्च । विष्णूदरे नास्ति कुर्वन्ति तन्निर्दया: स्त्रियः ॥ ४९ ॥ इति ध्यायन् * सूरः संप्राप्तो झटिति हिंडलोरपुरे । भुनक्ति भोगान् सुन्दरीसाधं नित्यं सशङ्कमनाः ॥५०॥ प्रणयकरैर्विविधोपायैास्यहास्यप्रमुखैः । तोषयति सुन्दरी तं न हि तोषं धरति स किमपि ॥ ११ ॥ श्वश्रुः पृच्छति रहो जामातृक ! दृश्यसे कथं दुःखितः। स भणति * मातः ! दुःखं मया न शक्यते कथयितुम् ||२२|| असमर्थस्य तु पुरतो दुःखं मुधा कथं कथ्यते मातः ! ? । तत्पुरतः कथनेऽश्रुनिपतिः Jain Education in For Private Personel Use Only nebo

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 180