Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 11
________________ * हा! पई मत्तो ॥२८॥ मोनगपाहिजं सा, दुच्चुण्णविमंसिमं च दाऊणं । सा पेसह “जं थीओ, पावाओ कूडविअडामो" ॥ २९ ॥ चिंचणिआनइमज्झे, पक्खालि निअमुहं सपाए । सो सूरो पाहिजं, तं तुरिनं मुंजए जाव ॥ ३०॥ ता सो सुणहो होउं, निवट्टियो दुट्ठचुण्णजोएणं । दढवंधेहिं बंधिस, तं ताडइ सा चिरं चउरा ॥ ३१ ।। जावेस मयप्पाओ, जाओ नाऊण मोइओ तीए । वणगणकलिलो परिमओ, घणपट्टगसंजुओ सूरो ॥ ३२ ॥ सणिनं पडू हवित्ता, मासंते पुण भणेइ जामि अहं । सुंदरिगेहं पउणी-कुणेसु पाहिजयं भद्दे ! ॥ ३३ ॥ तीए दुटुकरब, दाऊणं पेसिम्रो पई जाव । झंजिउमुवविट्ठो सो, ता को वि जडी तहिं पत्तो ॥ ३४॥ सो पत्थइ दिणजुअमह-माहारविवन्जिभो म्हि देसु ममं । दत्ते तेण वि भुत्ते, तम्मि जडी रासहो जाओ ॥ ३५ ।। पुब्धि चउरागेहे, चलिमो सो भरडरासहो झत्ति । तप्पुट्ठीए सूरो, होउं किं कुणइ मोदकपाथेयं सा दुचूर्णविमिश्रं च दत्त्वा । सा प्रेषयति " यत् स्त्रियः पापाः कूटविकटाः " ॥ २६ ॥ चिंचिणिकानदीमध्ये प्रक्षाल्य निजमुखं स्वपादौ च । स सूरः पाथेयं तत्वरितं भुते यावत् ॥ ३० ॥ तावत्स शुनको भूत्वा निवृत्तो दुष्टचूर्णयोगेन । दृढबन्धैर्व ना तं ताडयति सा चिरं चतुरा ॥ ३१ ॥ यावदेष मृतप्रायो जातो ज्ञात्वा मुक्तस्तया । व्रणगणकलितः परितो घनपट्टकसंयुतः सूरः ।। ३२ ॥ शनैः पटुभूत्वा मासान्ते पुनर्भणति याम्यहम् । सुन्दरीगई प्रगुणीकरु पाथेयकं भद्रे! ॥ ३३ ॥ तया दुष्टकरम्ब दत्त्वा प्रेषितः पतिर्यावत् । भोक्तुमुपविष्टः स तावत्कोऽपि जटी तत्र प्राप्तः ॥ ३४ ॥ स प्रार्थयति दिनयुगमहमाहारविवर्जितोऽस्मि देहि मम । दत्ते तेनापि भुक्ते तस्मिन् जटी रासभो जातः ॥ ३५॥ पूर्व चतुरागेहे चलितः स भरटरासभो झटिति । तत्पृष्ठे सूरो भूत्वा किं करोति मम भार्या ॥ ३६॥ सा बन्धनबध्ध्वा खरं कशाघावविधुरितं करोति । यथा भयभ्रान्तः सन्नतिकलुषमारटति Jan Education Internal For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 180