Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 9
________________ इह मरहम्मि अवंती-देसे घारापुरी जणाहारा । तत्थरिथ रायपुत्तो, सूरक्खो निम्मो घणवं ॥ १३ ॥ तस्स पिमा चउरक्खा, सुगूढमता मोद्धरा तणुमा । अइकोवणा सणाई, मह कडुएहि वयणेहि ॥ १४ ॥ अह सूरो वि विचिंतइ, मह भजाए इमाइ किं कर्ज । पुरिसो भए दुटुं, मजं विग्धप्पयं विजं ॥१५॥ इन मंतूर्ण बौन-प्पिभाकए सो विलोपए असई । श्राहीए सग्गाम, नयरं मयरं पइ प्पयत्रो ॥ १६॥ वुड्डेगा जुन्वठिम-पुत्तिजुआ अस्थि इह अवंतीए । सा पत्थिना सुभत्थं, तेण इमं भगाइ इन चुड्डा ॥ १७॥ मह सहिमा तुह गेहं, धुवं समेही उ पुत्तिा एसा । पडिव सूरणं, "कामंधो किंवा हुकुइ"॥ १८ ॥ कलह कुणे चउरा, सवत्तिभावाउ इस मुणिय सूरो । मोएइ भारिवानी। पुढो पुढो तानो गेहेसु ॥ १६ ॥ चउरा सुंदरिगेह, गंतूणं देइ दुट्ठगालीओ । मच्छरो कुक्कुडिविव, कलहंति परुप्पर इह भरतेऽवन्तिदेशे धारापुरी जनाधारा । तत्रास्ति राजपुत्रः सूराख्यो निर्भयो धनवान् ।। १३ ॥ तस्य प्रिया चतुराख्या सुगूढमन्त्रा मदोध्धुरा तर्नुका । अतिकोपना स्वनाथं दूम(न)यति कटुकैचमैः ॥ १४॥ अथ सूरोऽपि विचिन्तयति मम भार्ययाऽनया किं कार्यम् ? । पुरुषस्त्यजति दुष्टां भार्या विघ्नप्रदा विद्याम् ॥ १५॥ इति मत्वा द्वितीयप्रियाकृते स विलोकतेऽसकृत् । आधिना स्वग्राम नगरं नगरं प्रति प्रयतः॥ १६ ॥ वृद्धका यौवनास्थितपुत्रीयुताऽस्तीहावन्त्याम् । सा प्रार्थिता सुतार्थ तेन, इमं भणतीति वृद्धा ।। १७ ।। मया सहिता तव गेहं ध्रुवं समेष्यति तु पुत्रिकैषा । प्रतिपन्नं सूरेण “कामान्धः किं न हि करोति ?"॥ १८ ॥ कलहं करोति चतुरा सपत्नीभावादिति ज्ञात्वा सूरः । मुश्चति भार्ये पृथक् पृथक् ते गेहयोः॥ १६॥ चतुरा सुन्दरीगेहं गत्वा ददाति १ तन्वी, कृशा वा. २ मनःपीच्या. Jain Education in For Private Porn Use Only m ainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 180