Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
चतुर्थ
उन्नास
ताओ ॥ २०॥ दंतादंति पयापयि, तह मुट्ठामुट्ठि अह भुभाभुइ वा । मुंडामुंडि नहानहि, ताओ जुज्झति रोसेणं ॥२१॥ वर्धमान
सोहग्गं सयलं चित्र, लोगम्मि घरेइ मच्छरो एगो। सब्बाओ वणिआओ, धरंति जं नियहिए निचं ॥ २२ ॥ जह चंदे देशना।।
सीअं दिण-यरम्मि ते तिलेसु तेल्लं वा । पुप्फे गंधं जाणसु, तहा सवत्तीसु घणकलहं ॥ २३ ॥ ण हु चिट्ठति भएणं,
पइणो कलहंति ता अहिअमहिभं । विम वाडगंतरडिअ-मणत्थयं भारिभाजुअलं ॥ २४ ॥ दसगाउअपजते, पुरम्मि तं ॥ २ ॥
हिंडलोरणामम्मि । निअमजं सुंदरिअं, सह सस्सूए पमोएइ ॥ २५ ॥ वाहुडिऊणं चउरा-गेहे विसयाउरो उ चिट्ठतो । सूरु नया रहे तं, भणइ वए सुंदरीगेहे ॥ २६ ॥ तीए वुत्तं सामिप्र!, सइरं सगिहे गमिषु तं भजं । पीणेसु दाणमाणप्पयाणमओ भोप्रभंगीए ॥ २७ ॥ चउरा चिंतेइ पिओ, गमिस्सई जइ सुहेणऽओ नूनं । तत्थ चित्र चिहिस्सइ, तो गयो दुष्टगालीः । मत्सरतः कुक्कुट्याविव कलहयतः परस्परं ते ॥ २०॥ दन्तादन्ति पदापदि तथा मुष्टामुष्टि भथ भुजाभुजि वा । मुण्डामुण्डि नखानखि ते युध्येते रोषेण ॥ २१॥ सौभाग्य सकलमेव लोके धरति मत्सर एकः। सर्वा वनिता धरन्ति यन्निजहृदये नित्यम् ॥ २२ ॥ यथा चन्द्रे शीतं दिनकरे तेजस्तिलेषु तैलं वा । पुष्पे गन्धं जानीहि तथा सपत्नीषु धनकलहम् ॥ २३ ॥ नहि तिष्ठतो भयेन पत्युः कलहयतस्ते अधिकमधिकम् । अपि च पाटकान्तरस्थितमनर्थक भार्यायुगलम् ॥ २४ ॥ दशगव्यूतपर्यन्ते पुरे तां हिंडलोरनामनि । निजभार्या सुन्दरी सह श्वश्वा प्रमुञ्चति ॥ २५ ॥ व्याधुट्य चतुरागेहे विषयातुरस्तु तिष्ठन् । सूरोऽन्यदा रहसि
वा भणति ब्रजामि सुन्दरीगेहे ॥ २६ ॥ तयोक्तं स्वामिन् ! स्वैरं स्वगृहे गत्वा तां भार्याम् । प्रीणय दानमानप्रदानतो भोगभङ्गया *॥ २७ ॥ चतुरा चिन्तयति प्रियो गमिष्यति यदि सुखेनातो नूनम् । तत्रैव स्थास्यति ततो गतो हा ! पतिर्मत्तः ॥२८॥
Jan Education
For Private Personel Use Only
aeeiainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 180