Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 8
________________ भी वर्धमानदेशना। चतुर्थ उल्लासः। इम रिद्धीमो बहू अस्थि ॥५॥ सो निवममो धनो, सब्चकुडुचस्स परिखुढो अस्थि । समयम्मि तम्मि सामी, समोसढो कुदुए तत्थ ॥६॥ वीरजिणं समुसरिश्र, मुणिम सुरादेवगिहवई तत्थ । संपचो समुसरणे, वीरजिणिदस्स नमणत्थं ॥७॥ भय पि बद्धमाणो, धम्मुवएस भइ से पुरो । सम्म कुणेह धम्म, मव्वा! सब्वायरेणं भे ॥८॥ धम्मो चिअजयसारो, जो निआणं समग्गसुक्खाणं । तेमालस्समवस्सं, णो कायच्वं सुहत्थीहिं। ९॥ जे घणविग्यसमुद्दे, संवडिआ सुद्धधम्मपोएणं । तरिऊण सुहट्ठाणं, हवंति ते घिदृगु व मिसं ॥१०॥ पुच्छेइ सुरादेवो, भयवं ! को इत्थ घिट्ठगो जाओ। विग्धसमुई तरिठं, सुहठाणं तेण कह | पतं? ॥१२॥ साहेइ महावीरो, भद्द! सुरादेव ! सावहाणमणो । जणअच्छेरयजणयं, घिढगचरिअं च निसुणेसु ॥ १२ ॥ तस्य भार्याऽस्ति ॥ ४॥ व्याजे व्यवसाये भूम्यां षट् च कनककोटयः । षट् गोकुलानि गृहे तस्येति ऋद्धयो बयः सन्ति ॥५॥ स नृपमान्यो धन्यः सर्वकुटुम्बस्य परिवृढोऽस्ति । समये तस्मिन् स्वामी समवसृतः कोष्ठके तत्र ॥ ६॥ वीरजिनं समवसृतं ज्ञात्वा सुरादेवगृहपतिस्तत्र । संप्राप्तः समवसरणे वीरजिनेन्द्रस्य नमनार्थम् ॥ ७॥ भगवानपि वर्धमानो धर्मोपदेशं भणति तस्य पुरतः । सम्यक्कुरुत धर्म भव्याः! सर्वादरेण यूयम् ॥ ८॥ धर्म एव जगत्सारो यतो निदानं समग्रसुखानाम् । तेनालस्यमवश्यं न कर्तव्य सुखार्थिभिः ॥६॥ये घनविघ्नसमुद्रे संपतिताः शुद्धधर्मपोतेन । तरित्वा सुखस्थानं भवन्ति ते घृष्टक इव भृशम् ॥ १०॥ पृच्छति सुरादेवो भगवन् ! कोऽत्र घृष्टको जातः । विघ्नसमुद्रं तीर्वा सुखस्थानं तेन कथं प्राप्तम् १ ॥११॥ कथयति महावीरो भद्र ! सुरादेव ! सावधानमनाः । जनाश्चर्यजनकं घृष्टकचरितं च मिशृणु ॥ १२॥ १ कलान्तरे. २ घिद्वगु (कः) इति समीचीन भाति. For Private & Personal use only Jan Education inte mainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 180