Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 6
________________ प्रस्तावना। श्री वर्धमान देशना । इति प्रासङ्गिकम् ) परिपालितविंशतिवर्षगृहिधर्माः, चतुष्पल्योपमायुष्काः सौधर्मदेवलोके पृथक् पृथक् विमानेषूत्पन्ना, अनन्तरमेव च्युता महाविदेह उत्पच चारित्रेण सिद्धिपदप्रापकाः कथिताः । एतद्वन्धश्रवणफलमपि महत् प्रदर्शितम् । ततो युगप्रधानश्रीसोमसुन्दरत्रितो गुरुपट्टधरकथनपूर्वकं ग्रन्थक; स्वनाम ग्रन्थस्यास्य रचनसमयश्च (संवत् १५५२) प्रदर्शितः। अवशिष्टं सर्व प्रथमविभागप्रस्तावनातो ज्ञेयं, पुनरुक्तिभीरुभिरस्माभिर्न लिख्यते । इति शम् ॥ वीर संवत् २४५८ । वि. सं. १९८८ श्री जैन धर्म प्रसारक सभा, 'भावनगर. Jain Education For Private & Personal Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 180