Book Title: Uvasagdasao
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
गोशालमतम् ।
एकूनपास आजीवसते, एकूनपञ्जासं परिवाजकसते, एकूनपास नागावाससते, वासे. इन्द्रियसते, तिंसे निरः यसते, छत्तिस रजोधातुयो, सेत्तःसनिगमा, सत्त अस..... .हामिजातीति वदति । अयं अत्तनो पञ्चयदायक निगण्ठे हि पिं जेहकतरें करोति.। आजीविका आजीविनियो अयं सुक्काभिजातीति वदति । ते किर पुरिमेहि चतूहि पण्डरतरा।नन्दोवच्छो, किसो संकिच्चो मक्खलिगोसालो परमसुक्काभिजातीति वदति। ते किर सब्वेहिं पि पण्डरतरा । अट्ठ पुरिसभूमियो ति, मन्दभूमि खिड्डाभूमि विमसनभूमि उजुगतभूमि सेखंभूमि समणभूमि जिनभूमि., पन्नभूमीति इमा अह पुरिसभूमियो ति वदति । तत्थ.जातदिवसतो पठाय सत्तदिवसे-संवावधानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा । अयं मन्दभूमीति वदति । ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा अनुत्सरित्वा हसन्ति । अयं खिड्डाभूमि नाम । मातापितुन्नं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खमनं पन वीमसाभूसि बाम । पदसा गन्तुं समत्थकालो उजुगतभूमि नाम । सिप्पानि सिक्खनकालो सेखभूमि नाम | घरा निक्खम्म पव्वजनकालो समणभूमि नाम । आचरियं सेवित्वा सेवित्वा विजाननकालोजिनभूमि नाम। भिक्खु च पन्नको जिनो न किंचि आहाति एवं अलामि समणं पन्नभूमीति वदति । एकूनपास.आजीवसते ति एकूनपास आजीववुन्तिसतानि । परिव्वाजकसते ति परिव्याजकपव्वज्जा. सतानि । नागावाससते ति नागमण्डलसतानि । वीसे इन्द्रियसते ति वीसं इन्द्रियसतानि । तिंसे निरयसते ति तिस निरयसंतानि । रजोधातुयो ति रजओकिण्णानानि हत्यपीठपादपीठानि संधाय वदति । सत्त सजिभगभा ति ओगोणगद्रभअजपसुमिगमहिंसे संधायवंदति । असजिगमा ति सालियवगोधूममुग्गकंगु

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262