Book Title: Uvasagdasao
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 211
________________ . गोशालमतम् । अहेतुअपञ्चया सत्ता संकिलिस्सन्ति नत्यि हेतु,नत्थि पञ्चयो सत्तातं विसुद्धिया,-अहेतुअपञ्चया सत्ताविसुज्झन्ति । नत्थि अचकारे नत्थि परकारे नत्थिपुरिसकारे, नत्थि वलं नत्थि विरिय, नत्थि पुरिसथामो, नत्थि-पुरिसपरक्कमो । सब्बे सत्ता सव्वे पाणा सब्वे भूता सब्वे जीवा अवसा अबला अविरिया नियतिसंगतिभावपरिणता छस्लेवाभिजातिसु सुखदुक्खं पञ्चयं पटिक्खिपति । अत्तकारे ति अत्तकारो । येने अतना कतकम्मेन इमे सत्ता देवत्तं पि मारत्तं पि. ब्रह्मतं.पि सावकबोधि पि पञ्चेकबोधि पि. सब तं पि पाणन्ति, तं पि. पटिकिखपति । दुतियवादेनं यं परकार परस्स ओवादानुसासनि निस्साय ठपेत्वा महाँसत्तं अबसेसो जनो मनुस्ससोभग्यतं. आदि कत्वा यावं अरहत्त. पापु, णाति, तं. परकार पटिक्खिपति । एवमयं वालों-जिनचक्के पहार देति नाम । नत्थिं पुरिसकारे ति येन पुरिस्कारेन सत्ता वृत्तप्पकारसंपत्तियों पापुणन्ति त बले पटिक्खिपति । नंत्थि विरियं ति आदीनि सव्यानि पुरिसकारवेवचनानेव 'इदं नो विरियन इदं पुरिसत्यामेन इदं पुरिसपरक्कमेन पवत्त ति, एवं पंवत्तवचनपटिक्लपकरणवसेन पनेतानि विसु आदियति सम्बे सत्ता ति ओगोणंगद्रमादयो अनवसेसे परिगण्हाति । सच्चे पाणी ति एकिन्द्रियो पाणो.द्विइन्द्रियों पाणो तिआदिवसेन वदति। सबै भूताति अण्डकोसंवत्थिकोस, भूतें संभूर्ते संधाय वदति सव्वे जीवा ति'' सालियवगोधूमांदयों संधाय वदति । तेसु हि सो विरूहनभावेन जीवसनी। अवसा अवलालअविरिया तितेसं अत्तनो वसों वा बलेवा विरिय वी. नत्थिं नियतिसंगतिभावपरिणता ति। एत्थ नियंतीति निरात्ता:संगती ति: छन्ने अभिजातीनं तत्थ तत्थ गमनं, भावो ति सभावीयेव-। एवं नियतिया च संगतिया च मावेन च परिणता नानप्पकारत पत्ता । येन हि यथा भवितव्वंसो तथैव भवति, येन न भवितव्वं सोन भवतीतिः दस्सेति । छस्लेवाभिजातिसू ति छसु एव अभि .

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262